यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रम्, क्ली, (वङ्कते इति । षकि कौटिल्ये + रन् । पृषोदरादित्वात् न लोपः । यद्बा, वञ्चतीति । वञ्चु गतौ + “स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति रक् । न्यङ्क्रादित्वात् कुत्वम् ।) नदीवङ्कः । तत्पर्य्यायः । पुटभेदः २ । इत्य- मरः ॥ वङ्कः ३ । इति भरतः ॥ (तगर- पादिकम् । तत्पर्य्यायो यथा, -- “कालानुशारिवा वक्रं तगरं कुटिलं शठम् । महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥” इति वैद्यकरत्नमालायाम् ॥ तथास्य विषयः । “शताह्वै रण्डमूलोग्रा वक्रव्याघ्रीफलैः शृतम् । तैलं नस्य मरुत्श्लेष्मतिमिरोर्द्ध्वगदापहम् ॥” इति शताह्वाद्यं तैलम् । इति चक्रपाणिसंग्रहे शिरोरोगाधिकारे ॥)

वक्रः, पुं, (वञ्चतीति । वञ्च गतौ + “स्फायितञ्चि- वञ्चीति ।” उणा० २ । १३ । इति रक् । न्यङ्क्रादित्वात् कुत्वम् ।) शनैश्चरः । इति मेदिनी । रे, ६५ ॥ मङ्गलग्रहः । इति हेम- चन्द्रः । २ । ३० ॥ रुद्रः । त्रिपुरासुरः । इति धरणिः ॥ पर्पटः । इति राजनिर्घण्टः ॥ वक्र- गतिविशिष्टग्रहः । स तु यस्य ग्रहस्याश्रि- तात् रव्यधिष्ठितराशीयत्रिंशांशान्तर्गतादंशात् पञ्चमषष्ठांशे रविस्तिष्ठति । यथा, -- “वक्राः स्युः पञ्चषष्ठेऽर्के त्वतिवक्रा नगाष्टगे । नवसे दशमे भानौ जायते सहजा गतिः ॥ द्वादशैकादशे सूर्य्ये लभन्ते शीघ्रतां पुनः । रविस्थित्यंशकस्त्रिंशावधेः संख्यात्र कल्प्यते ॥ न तु राश्यन्तरस्पर्शात् द्वितीयादिनिरूपणम् । राहुकेतू सदा वक्रौ शीघ्रगौ चन्द्रभास्करौ ॥” इति ज्योतिस्तत्त्वम् ॥ (करूषदेशीयनृपतिभेदः । यथा, महाभारते । २ । १४ । ११ । “तमेव च महाराज ! शिष्यवत् समुपस्थितः । वक्रः करूषाधिपतिर्म्मायायोधी महाबलः ॥”)

वक्रः त्रि, (वङ्कते इति । वकि कौटिल्ये + रन् । पृषोदरादित्वात् न लोपः । यद्वा, वञ्चि + रक् ।) अनृजुः । वा~का इति भाषा । तत्पर्य्यायः । अरालम् २ वृजिनम् ३ जिह्मम् ४ ऊर्म्मि- मत् ५ कुञ्चितम् ६ नतम् ७ आविद्धम् ८ कुटि- लम् ९ भुग्नम् १० वेल्लितम् ११ । इत्यमरः । ३ । १ । ७१ ॥ वङ्कुरम् १२ वेङ्कु १३ विनतम् १४ उन्दु- रम् १५ । इति शब्दरत्नावली ॥ अवनतः १६ आनतः १७ भङ्गुरः १८ । इति जटाधरः ॥ * ॥ (यथा, महाभारते । ३ । १३२ । १२ । “स वै तथा वक्र एवाभ्यजाय- दष्टावक्रः प्रथितो वै महर्षिः ॥”) वक्राणि यथा । अलकः १ भालः २ भ्रूः ३ नखचिह्रम् ४ अङ्कुशः ५ कुञ्चिका ६ भग्नकङ्क- णम् ७ बालेन्दुः ८ दात्रम् ९ कुद्दालः १० चन्द्रकः ११ शुकास्यम् १२ पलाशपुष्पम् १३ विद्युत् १४ कटाक्षः १५ शक्रधनुः १६ फणा १७ प्रबोधः १८ करः १९ हस्तिदन्तः २० शूकर- दन्तः २१ सिंहनखादिः २२ । इति कविकल्प- लता ॥ क्रूरः । इति मेदिनी । रे, ६५ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र पुं-नपुं।

चक्राकारेण_जलानामधोयानम्

समानार्थक:वक्र,पुटभेद

1।10।7।1।1

चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः। कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वक्र वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।71।2।5

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र¦ न॰ वकि--रन् पृषो॰ नलोपः।

१ नदीवङ्के अमरः

२ शनैश्चरे पु॰ मेदि॰

३ मङ्गलग्रहे पु॰ हेम॰

४ रुद्रे

५ त्रि-पुरासुरे पु॰ धरणिः

६ पर्वटे कुटिलगतौ च स्त्री।

८ तद्वतित्रि॰। ग्रहाणां वक्रगतिकारणं खगगतिशब्दे उक्तम्। सामान्यतः ज्यो॰ त॰ उक्तं यथा
“वक्राः स्युः पञ्चषष्ठेऽर्के अतिवक्रा नगाष्टगे। नवमे दशमे चैव जायतेसहजा गतिः। द्वादशैकादशे सूर्य्ये भजन्ते शीघ्रतांपुनः। रविस्थित्यंशकत्रिंशावधेः संख्यात्र कल्प्यते। न तु राश्यन्तरस्पर्शात् पञ्चमादिनिरूपणम्। राहुकेतूसदा वक्रौ”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र¦ mfn. (-क्रः-क्रा-क्रं)
1. Crooked, curved, bowed or bent.
2. Cruel, malignant.
3. Dishonest, fraudulent.
4. Indirect, evasive.
5. Long, (in prosody.) n. (-क्रं)
1. The winding course of a river or waterfall, the arm or bend of a stream.
2. The retrogade motion of a pla- net.
3. A species of the Anushtub'h metre. m. (-क्रः)
1. A name of SATURN.
2. The planet MARS.
3. RUDRA or S4IVA.
4. The demon TRIPURA
4. E. वकि to go crookedly, रक् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र [vakra], a.

Crooked (fig. also), bent, curved, winding, tortuous; वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशाम् Me. 27; Ku.3.29.

Roundabout, indirect, evasive, circuitous, equivocal, ambiguous (as a speech); किमेतैर्वक्रभणितैः Ratn.2; वक्रवाक्यरचनारमणीयः ...... सुभ्रुवां प्रववृते परिहासः Śi.1.12; see वक्रोक्ति also.

Curled, curling, crisped (as hair).

Retrograde (as motion).

Dishonest, fraudulent, crooked in disposition.

Cruel, malignant (as a planet); वक्राः स्युः पञ्चषष्ठे$र्के अतिवक्रा नगाष्टगे । नवमे दशमे चैव जायते सहजा गतिः ॥ Jyotistattvam.

Prosodially long.

क्रः The planet Mars.

The planet Saturn.

N. of Śiva.

N. of the demon Tripura.

A nose.

क्रम् The bend or arm of a river.

Retrograde motion (of a planet).

A form of fracture. -Comp. -अङ्गम् a crooked limb.

(ङ्गः) a goose.

the ruddy goose.

a snake.-आख्यम् tin. -इतर a. straight. -उक्तिः f. a figure of speech consisting in the use of evasive speech or reply, either by means of a pun, or by an affected change of tone; Mammaṭa thus defines it: यदुक्तमन्यथा वाक्यमन्यथा- न्येन योज्यते । श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा K. P.9; for example see the opening stanza in Mu. (धन्या केयं स्थिता ते &c.).

equivocation, insinuation, inuendo; सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः । वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा ॥.

sarcasm. -कण्टः the jujube tree.-कण्टकः the Khadira tree. -कीलः a curved iron for striking an elephant. -खड्गः, -खड्गकः a sabre, scimitar. -ग, -गत a. having a retrograde motion (as a planet).-गति, -गामिन् a.

winding, meandering.

fraudulent, dishonest. (-तिः f.) a crooked or tortuous motion, winding gait. -गुल्फः, -ग्रीवः a camel. -चञ्चुः a parrot. -तालम्, -ताली a particular wind-instrument.

तुण्डः an epithet of Gaṇeśa.

a parrot. -दंष्ट्रः a boar. -दृश् a. looking obliquely, squinting. -दृष्टि a.

squint-eyed, squinting.

having a malignant or evil look.

envious. (-f.) squint, an oblique look. -घीa. dishonest, deceitful.

नक्रः a parrot.

a low man. -नासिकः an owl. -पदम् a cloth marked with various patterns. -पुच्छः, -पुच्छिकः a dog. -पुष्पः the Palāśa tree. -प्लुत a. leaping in curves. -बालधिः, -लाङ्गूलः a dog. -भणितम् prevarication, evasion.

भावः crookedness.

deceit. -रेखा a curved line.-वक्त्रः a hog. -संस्थ a. placed transversely.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्र mf( आ)n. crooked , curved , bent , tortuous , twisted , wry , oblique AV. etc.

वक्र mf( आ)n. curled , curly (as hair) AV. etc.

वक्र mf( आ)n. having an apparently backward motion , retrograde (said of planets) Su1ryas. Var. etc.

वक्र mf( आ)n. (in prosody) long (the form of the long mark being curved)

वक्र mf( आ)n. crooked in disposition , cunning , fraudulent , dishonest , evasive , ambiguous Kat2hUp. MBh. etc.

वक्र mf( आ)n. hostile , cruel , malignant , inauspicious Ka1v. Katha1s. Sa1h.

वक्र m. a nose L.

वक्र m. the planet Mars VarBr2S.

वक्र m. the planet Saturn L.

वक्र m. a partic. drug(= पर्पट) L.

वक्र m. N. of रुद्रL.

वक्र m. of the असुरबाणL.

वक्र m. of a prince of the करूषs MBh. ( v.l. वक्त्र)

वक्र m. of a राक्षसR.

वक्र m. pl. N. of a people VP. ( v.l. चक्र)

वक्र m. ( scil. गति)a partic. variation in the course of Mercury VarBr2S.

वक्र n. the winding course of a river , the arm or bend of a stream S3vetUp.

वक्र n. the apparent retrograde motion of a planet MBh. Hariv. VarBr2S.

वक्र n. a form of fracture (when a bone is bent or only partially broken) Sus3r.

वक्र n. w.r. for वक्त्र.

वक्र etc. See. p. 910 , col. 3.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of अन्गारक. Br. II. २४. ११०.
(II)--one of the twelve mountains which enter- ed the sea for fear of Indra. वा. ४७. ७५.
(III)--राहु, फलकम्:F1:  वा. ५३. ७१.फलकम्:/F one-fourth less than बृहस्पति. फलकम्:F2:  M. १२८. ६४.फलकम्:/F [page३-135+ ३१]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vakra  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (vakrā vakrabhayāḥ) 6. 10. 43.


_______________________________
*1st word in right half of page p855_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vakra  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (vakrā vakrabhayāḥ) 6. 10. 43.


_______________________________
*1st word in right half of page p855_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वक्र&oldid=446371" इत्यस्माद् प्रतिप्राप्तम्