यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रकण्टकः, पुं, (वक्राः कण्टका अस्य ।) खदिर- वृक्षः । इति राजनिर्घण्टः ॥ (विषयोऽस्य खदिरशब्दे विज्ञेयः ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रकण्टक/ वक्र--कण्टक m. Acacia Catechu L.

"https://sa.wiktionary.org/w/index.php?title=वक्रकण्टक&oldid=233434" इत्यस्माद् प्रतिप्राप्तम्