यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रखड्गः, पुं, (वक्रः खड्गः ।) करवालः । इति राजनिर्घण्टः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रखड्ग/ वक्र--खड्ग m. a curved sword , scimitar , sabre L.

"https://sa.wiktionary.org/w/index.php?title=वक्रखड्ग&oldid=233446" इत्यस्माद् प्रतिप्राप्तम्