यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रतुण्डः, पुं, (वक्रन्तुण्डं यस्य ।) शुकपक्षी । इति शब्दरत्नावली ॥ (वक्रौष्ठे, त्रि । यथा, भागवते । ६ । १ । २८ । “स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषानतिदारुणान् । वक्रतुण्डानूर्द्ध्वरोम्न आत्मानं नेतुमागतान् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वक्रतुण्डः&oldid=163339" इत्यस्माद् प्रतिप्राप्तम्