यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रनक्रः, पुं, (वक्रः कुटिलः नक्र इव हिंस्रश्च ।) पिशुनः । शुकपक्षी । इति मेदिनी । रे, २८५ ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रनक्र¦ m. (-क्रः)
1. A low or depraved man.
2. A parrot. E. वक्र crooked, नक्र the nose, &c. [Page625-a+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रनक्र/ वक्र--नक्र m. " having a curved beak " , a parrot L.

वक्रनक्र/ वक्र--नक्र m. a low or depraved man L.

"https://sa.wiktionary.org/w/index.php?title=वक्रनक्र&oldid=233538" इत्यस्माद् प्रतिप्राप्तम्