यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रपुष्पः, पुं, (वक्राणि पुष्पाण्यस्य ।) वकवृक्षः । इति शब्दरत्नावली ॥ पलाशवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रपुष्प¦ न॰ वक्राणि पुष्पाण्यस्य।

१ वकवृक्षं शब्दर॰

२ पलाशवृक्षे च राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रपुष्प¦ m. (-ष्पः) The Sesbana grandiflora. E. वक्र crooked, पुष्प the flower.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रपुष्प/ वक्र--पुष्प m. Butea Frondosa L.

वक्रपुष्प/ वक्र--पुष्प m. Agati Grandiflora L.

वक्रपुष्प/ वक्र--पुष्प m. another plant(= बक) L.

"https://sa.wiktionary.org/w/index.php?title=वक्रपुष्प&oldid=233567" इत्यस्माद् प्रतिप्राप्तम्