यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षणम्, क्ली, (वक्षत्यनेनेति । वक्षरोषसंहत्योः + ल्युट् ।) वक्षः । इति शब्दचन्द्रिका ॥ (बाहके, त्रि । यथा, ऋग्वेदे । ६ । २३ । ६ । “क्रियास्म वक्षणानि यज्ञैः ।” “वक्षणानि वाहकानि स्तोत्राणि क्रियास्म करवाम ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षण¦ n. (-णं) The breast: see वक्षस् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षणम् [vakṣaṇam], 1 The breast.

Refreshment.

Fire. -f. pl.

The stomach or abdomen.

The sides, flank.

The bed of a river.

A river.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्षण mf( ई)n. strengthening , refreshing , invigorating RV. x , 64 , 9 (See. वि-and वीर-व्)

वक्षण n. refreshment , invigoration ib. vi , 23 , 6

वक्षण n. the breast L. (See. वक्षस्)

वक्षण f. " nourisher " , the stomach , abdomen , interior , cavity

वक्षण n. the sides , flank RV. AV. Kaus3. (others also " udder " , = योनिlit. and fig. , etc. )

वक्षण n. the bed of a river RV. iii , 33 ,2

वक्षण n. a river Naigh. i , 13

वक्षण n. refreshment , oblation RV. v , 52 , 15.

वक्षण m. ( वह्) , prob. " rushing along " , N. of अग्नि(See. next).

"https://sa.wiktionary.org/w/index.php?title=वक्षण&oldid=233733" इत्यस्माद् प्रतिप्राप्तम्