यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वच, औ वाचि । सन्देशे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अनिट् ।) औ, वक्ता । अयं सेम् (सेट्) इत्येके । न वचत्यप्रियं वचः । इति हलायुधः । इति दुर्गादासः ॥

वच, क सन्देशे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) सन्देशो वचनविशेषः । क, वाचयत्यखिलां लिपिमिति हलायुधः । इति दुर्गादासः ॥

वच, ल औ वाचि । इति कविकल्पद्रुमः ॥ (अदा०- पर०-द्विक०-सेट् ।) ल, वक्ति । औ, वक्ता । अस्मादन्तिविभक्तिर्न प्रयोज्या । इत्यालङ्का- रिकाः । इति दुर्गादासः ॥ (यथा, -- “वचेरन्त्यन्तुशन्तृङ्भिः प्रयोगो नाभिधीयते । जयतेर्नास्ति पञ्चम्या उत्तमः पुरुषः क्वचित् ॥” इति बहुसम्मतम् ॥)

वचः, पुं, (वक्तीति । वच् + अच् ।) कीरपक्षी । इति मेदिनी । चे, ९ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वच¦ सन्देशे सक॰ कथने द्विक॰ चुरा॰ उभ॰ सेट्। वाचयति ते

वच¦ कथने अदा॰ द्विक॰ पर॰ अनिट्। वक्ति।
“न हिवचिरन्तिपरः प्रयुज्यते” अभियुक्तोक्तेरस्मान्न अन्ति” अवोचत् त। उवाच ऊचतुः वक्ता उक्तः। अमु + उक्तस्य पुनःकथने अनुवादे। निर् + अबवार्थकथने निरुक्तिः निर्वचनम्। प्र + प्रकर्षेण कथने वाख्यानार्थमुक्तस्य कथने प्रवचनम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वच¦ m. (-चः)
1. A parrot.
2. The sun. f. (-चा)
1. Orris root, (Acorus calamus; also Zinziber Zedoaria.)
2. The Sa4rika4, (Turdus Salica.) E. वच् to speak, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वचः [vacḥ], [वच्-असुन् Uṇ.4.196]

A parrot.

The sun.

चा A kind of talking bird.

A kind of aromatic root (Mar. वेखंड); Mb.13.131.8. -चम् Speaking, talk. -Comp. -अर्चः a sun-worshipper.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वच mfn. speaking , talking(See. कु-व्)

वच m. a parrot L.

वच m. = सूर्य, the sun L.

वच m. = कारणL.

वच n. the act of speaking , speech(See. दुर्-व्).

"https://sa.wiktionary.org/w/index.php?title=वच&oldid=234059" इत्यस्माद् प्रतिप्राप्तम्