यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चना, स्त्री, (वञ्च + णिच् + युच् + टाप् ।) प्रतारणा । यथा, -- “ते कान्तं मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसन्धि सुकृतं वञ्चनामिव मेनिरे ॥” इति कुमारसम्भवे । ६ । ४७ ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चना f. lost labour or time Ka1lid. (See. शील-व्).

वञ्चना f. (See. prec.) in comp.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mind-born mother. M. १७९. २७.

"https://sa.wiktionary.org/w/index.php?title=वञ्चना&oldid=436666" इत्यस्माद् प्रतिप्राप्तम्