यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुलः, पुं, (वजतीति । वज गतौ + बाहुलकात् । उलच् नुम्च ।) तिनिशवृक्षः । (तथास्य पर्य्यायः । “तिनिशः स्यन्दनो नेमी रथद्रुर्व्वञ्जुलस्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अशोकवृक्षः । इत्यमरः । २ । ४ । २७ ॥ स्थलपद्मवृक्षः । इति शब्दरत्नावली ॥ पक्षि- विशेषः । इति हलायुधः ॥ वेतसवृक्षः । इति मेदिनी । ले, १२९ ॥ (अस्य पर्य्यायो यथा, -- “वेतसो नम्रकः प्रोक्तो वानीरो वञ्जुलस्तथा । अभ्रपुष्पश्च विदुलो ह्यथ शीतश्च कीर्त्तितः ॥” इति भावप्रकाशः ॥ यथा च रामायणे । ६ । ४ । ७९ । “चिरविल्वा मधूकाश्च वञ्जुला वकुलास्तथा ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल पुं।

तिनिशः

समानार्थक:तिनिश,स्यन्दन,नेमिन्,रथद्रु,अतिमुक्तक,वञ्जुल,चित्रकृत्

2।4।27।1।1

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ। आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वञ्जुल पुं।

वेतसः

समानार्थक:वेतस,रथ,अभ्रपुष्प,शीत,वानीर,वञ्जुल,विदुल

2।4।30।1।6

रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः। द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे॥

 : अम्बुवेतसः, जलवेतसः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वञ्जुल पुं।

अशोकः

समानार्थक:वञ्जुल,अशोक

2।4।64।2।2

एतस्य कलिका गन्धफली स्यादथ केसरे। बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल¦ पु॰ वन्च--उलच् पृषो॰ चस्य जः।

१ तिनिशवृक्षे

२ अशोकवृक्षे अमरः।

३ वेतसवृक्षे मेदि॰

४ स्थलपद्मवृक्षेशब्दच॰।

५ पक्षिभेदे च हला॰।

६ बहुदुग्धायां गविस्त्री हेमच॰।

७ वक्रे त्रि॰ वञ्जुलप्रियः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल¦ m. (-लः)
1. A tree, (Dalbergia Ougeinensis.)
2. Another tree, (Jonesia Asoca.)
3. Common cane, (Calamus rotang.)
4. A flower, (Hibiscus mutabilis.)
5. A sort of bird. f. (-ला) A cow that yields abundance of milk. E. वञ्च to go, aff. उलच्, च changed to ज |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल [vañjula], a. Crooked. -लः [वञ्च्-उलच् वृषो˚ चस्य जः Uṇ. 1.93]

The common cane or reed; आमञ्जुवञ्जुललतानि च तान्यमूनि नीरन्ध्रनीलनिचुलानि सरित्तटानि U.2.23; or मञ्जुल- वञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले Gīt.1.

A kind of flower.

The Aśoka tree; नीवारान् पनसान् सालान् वञ्जुलां- स्तिनिशांस्तथा Rām.3.11.74.

A kind of bird. -ला A cow that yields much milk. -Comp. -द्रुमः the Aśoka tree. -प्रियः the ratan, Calamus Rotang (वेतस).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्जुल m. N. of various trees and other plants( accord. to L. Dalbergia Ougeinensis , Jonesia Asoka , Calamus Rotang or Hibiscus Mutabilis) MBh. Ka1v. etc.

वञ्जुल m. a sort of bird R. VarBr2S.

वञ्जुल m. N. of a river (written बञ्जुल) VP.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAÑJULA : See under Vidura II.


_______________________________
*5th word in left half of page 826 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वञ्जुल&oldid=436668" इत्यस्माद् प्रतिप्राप्तम्