यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनवास¦ m. (-सः) Living in the woods, as a hermit, &c. E. वन, वास abode.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनवास/ वन--वास m. dwelling or residence in a forest , wandering habits R. Ka1m. Ma1rkP.

वनवास/ वन--वास m. N. of a country Cat.

वनवास/ वन--वास mfn. residing in a -fforest , wood-dweller S3ak.

"https://sa.wiktionary.org/w/index.php?title=वनवास&oldid=237008" इत्यस्माद् प्रतिप्राप्तम्