यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पतिः, पुं, (वनस्य पतिः । पारस्करादित्वात् सुट् ।) विना पुष्पं फलिद्रुमः । (यथा, मनुः । १ । ४७ । “अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ॥”) वृक्षमात्रम् । इति मेदिनी । ते, २१६ ॥ (यथा, महाभारते । १ । १४१ । १६ । “कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ ॥”) स्थालीवृक्षः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “नन्दीवृक्षोऽश्वत्थभेदः प्ररोहो गजपादपः । स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्बनस्पतिः ॥” इति भावप्रकाशे । १ । १ ॥ घृतपृष्ठस्य पुत्त्रविशेषः । यथा, भागवते । ५ । २० । २१ ॥ “आत्मा मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितवर्णो वनस्पतिरिति घृतपृष्ठ- सुताः ॥” वटवृक्षः ॥ तत्पर्य्यायो यथा, -- “वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः । क्षीरी वैश्रवणावासो बहुपादो वनस्पतिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पति पुं।

विनापुष्पं_फलितवृक्षः

समानार्थक:वनस्पति

2।4।6।1।2

वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः। ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पति¦ पु॰ वनस्य पतिः नि॰ सुट्। पुष्पं विना जाय-मानफले

१ अश्वत्थादौ वृक्षे अमरः।

२ वृक्षमात्रे मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पति¦ m. (-तिः)
1. A tree that bears fruit but no apparent blossoms, as several species of the fig, the jack, &c.
2. A tree in general.
3. An ascetic. E. वन forest, and पति lord, सुट् augment.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पतिः [vanaspatiḥ], [वनस्य पतिः नि˚ सुट्]

A large forest tree, especially one that bears fruit apparently without any blossoms; अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः Ms.1.47.

A tree in general; तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य Ku.3.74.

The Soma plant.

A stem, trunk.

A beam; pole, post.

A sacrificial post.

An offering to Vanaspati.

A wooden amulet.

A scaffold.

An ascetic. -Comp. -कायः the whole world of plants, vegetable kingdom.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस्पति/ वनस्-पति m. ( वनस्-)( वनस्prob. a form of the gen. ; See. 2. वन्and रइथस्-पति)" king of the wood " a , forest-tree ( esp. a large tree bearing fruit apparently without blossoms , as several species of the fig , the jack tree etc. , but also applied to any tree) RV. etc. Page918,2

वनस्पति/ वनस्-पति m. a stem , trunk , beam , timber , post ( esp. the sacrificial post) RV. VS. Br.

वनस्पति/ वनस्-पति m. " lord of plants " , the सोमplant ib. Gr2S. BhP.

वनस्पति/ वनस्-पति m. the Indian fig-tree L.

वनस्पति/ वनस्-पति m. Bignonia Suaveolens L.

वनस्पति/ वनस्-पति m. an offering made to the sacrificial post S3Br. S3rS.

वनस्पति/ वनस्-पति m. anything made of wood ( esp. partic. parts of a car or carriage , a wooden drum , a wooden amulet , a block on which criminals are executed , a coffin etc. ) RV. AV. VS.

वनस्पति/ वनस्-पति m. an ascetic W.

वनस्पति/ वनस्-पति m. N. of विष्णुVishn2.

वनस्पति/ वनस्-पति m. of a son of घृत-पृष्ठBhP.

वनस्पति/ वनस्-पति m. du. pestle and mortar RV. i , 28 , 6

वनस्पति/ वनस्-पति f. N. of a गन्धर्वीKa1ran2d2.

वनस्पति/ वनस्-पति n. N. of the वर्षruled by वनस्-पतिBhP.

वनस्पति/ वनस्-पति See. col. 1.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Ghrtaprstha. भा. V. २०. २१ [page३-147+ २८]
(II)--born of लता; फलकम्:F1:  Br. III. 7. ४६०; ५०. ३९.फलकम्:/F a king of trees; फलकम्:F2:  वा. ४९. ८८.फलकम्:/F three योनीस् of, गायत्री, त्रिष्टुब् and जगती; फलकम्:F3:  Br. II. १३. १४५.फलकम्:/F for homa and श्राद्ध. फलकम्:F4:  M. 8. 8; १७. १९; ३९. ११; ५९. १०; १६३. ४९.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VANASPATI I : Those trees which produce fruits without flowering are called Vanaspati according to Manusmṛti Chapter 1, Stanza 47. Atti (fig tree) is an example. (Apuṣpāḥ phalavanto ye te vanaspatayas smṛtāḥ).


_______________________________
*6th word in right half of page 825 (+offset) in original book.

VANASPATI II : One of the seven sons of the King Ghṛtapṛṣṭha. (Bhāgavata, Skandha 5).


_______________________________
*7th word in right half of page 825 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वनस्पति&oldid=504094" इत्यस्माद् प्रतिप्राप्तम्