यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपुः, [स्] क्ली, (उप्यन्ते देहान्तरभोगसाधन- बीजीभूतानि कर्म्माण्यत्रेति । वप् + “अर्त्ति- पॄवपियजीति ।” उणा० २ । ११८ । इति उसिः ।) शरीरम् । इत्यमरः । २ । ६ । ७० ॥ (यथा, रघुः । २ । ४७ । “एकातपत्रं जगतः प्रभुत्व नवं वयः कान्तमिदं वपुश्च ॥”) प्रशस्ताकृतिः । इति मेदिनी । से, ३६ ॥ (अंशः । यथा, मनुः । ५ । ९६ । “अष्टानां लोकपालानां वपुर्धारयते नृपः ॥” “वपुस्तेजोऽंशः ।” इति मेधातिथिः ॥ स्त्री, स्वनामख्याता दक्षकन्या । सा तु धर्म्मराजस्य पत्नी । यथा, मार्कण्डेये । ५० । २१ । “बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयो- दशी । पत्न्यर्थे प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपुस् नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

2।6।70।2।2

अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्. गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः॥

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपुस्¦ न॰ उप्यन्ते देहान्तरभोगसाधनवीजीभूतानि कमाण्यत्रवप--उसि।

१ शरीरे अमरः।

२ प्रशस्ताकारे च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपुस्¦ n. (-पुः)
1. The body.
2. A handsome form or figure.
3. Beauty, beautiful appearance. E. वप् to sow, Una4di aff. उसि |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपुस् [vapus], a. [वप्-उसि] Handsome, beautiful (Ved.). -n.

(a) Body, person; (स्मरं) वपुषा स्वेन नियोजयिष्यति Ku- 4.42; नवं वयः कान्तमिदं वपुश्च R.2.47; Śi.1.5. (b) Form, figure, appearance; लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा Me.82; परिघः क्षतजतुल्यवपुः Bṛi. S.3.25.

Essence, nature; अष्टानां लोकपालानां वपुर्धारयते नृपः Ms.5.96.

Beauty, a beautiful form or appearance; 'वपुः क्लीबं तनौ शस्ताकृतावपि' इति मेदिनी; श्रमेण च विवर्णानां वक्त्राणां विल्पुतं वपुः Mb.11.2.34.

Ved. A wonderful phenomenon, wonder.

Ved. Water. -Comp. -गुणः, -प्रकर्षः excellence of form, personal beauty; संधुक्षयन्तीव वपुर्गुणेन Ku. 3.52; वपुःप्रकर्षादजयद्गुरुं रघुः R.3.35; Ki.3.2. धर a.

embodied.

beautiful. -स्रवः a humour of the body.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपुस् mfn. having form or a beautiful form , embodied , handsome , wonderful RV.

वपुस् n. form , figure , ( esp. ) a beautiful form or figure , wonderful appearance , beauty(686363 पुषेind. for beauty ; वपुर् दृशये, a wonder to see) RV. etc.

वपुस् n. nature , essence Mn. v , 96 ; x , 9 etc.

वपुस् n. ( ifc. f( उषी). )the body Mn. MBh. etc.

वपुस् f. Beauty personified as a daughter of दक्षand धर्मVP. Ma1rkP.

वपुस् f. N. of an अप्सरस्VP.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAPUS I : A daughter of Dakṣa. Dharmadeva married her. (Viṣṇu Purāṇa, Aṁśa 1, Chapter 7).


_______________________________
*6th word in left half of page 826 (+offset) in original book.

VAPUS II : A celestial maid. She made a futile attempt to hinder the penance of the hermit Durvāsas, and by the curse of the hermit she had to take birth as the daughter of Kundhara by Menakā in the next birth. (Mārkaṇḍeya Purāṇa, 1, 49, 56; 2, 41).


_______________________________
*7th word in left half of page 826 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वपुस्&oldid=504104" इत्यस्माद् प्रतिप्राप्तम्