यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वय्य m. a companion , friend RV. ix , 68

वय्य m. N. of an असुरib. i , 112 , 6

वय्य m. patr. of तुर्वीतिib. i , 54 , 6 ( Sa1y. )

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAYYA : A royal hermit of the period of Ṛgveda. Mention is made about the royal hermits such as Vayya, Kark- andhu and others in Ṛgveda, Maṇḍala 1, Sūkta 112.


_______________________________
*13th word in right half of page 841 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vayya occurs in several passages of the Rigveda[१] in connexion with Turvīti, of whom the word is, according to Sāyaṇa,[२] a patronymic in one passage. Roth[३] is inclined to think that the sense of ‘companion’ would suit all passages.

  1. i. 54, 6;
    112, 6 (where Turvīti does not occur);
    ii. 13, 12;
    iv. 19, 6.
  2. On Rv. i. 54, 6.
  3. St. Petersburg Dictionary, s.v., quoting ix. 68, 8, as a clear case.
"https://sa.wiktionary.org/w/index.php?title=वय्य&oldid=504117" इत्यस्माद् प्रतिप्राप्तम्