यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर, त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-सक०-सेट् ।) रेफोपधः । वरयति । इति दुर्गादासः ॥

वरम्, क्ली, (व्रियते इति । वृ + कर्म्मणि अप् ।) कुङ्कुमम् । मनाक्प्रियम् । इत्यमरः । तथा च । “वरं प्राणास्त्याज्या न च शिशुविनाशेष्वभिरति- र्वरं मौनं कार्य्यं न च वचनमुक्तं यदनृतम् । वरं क्लीवं भाव्यं न च परकलत्राभिगमनं वरं भिक्षाशित्वं न च परधनानां हि हरणम् ॥” इति वामनपुराणे ५६ अध्यायः ॥ त्वचम् । धालकम् । आर्द्रकम् । इति राज- निर्घण्टः ॥

वरम् [म्] व्य, मनाक्प्रियम् । यथा, -- “मनागिष्टे वरं क्लीवं केचिदाहुस्तदव्ययम् ॥” इति मेदिनी । वे, ६३ ॥

वरः, पुं, (वृ + अप् ।) वरणम् । तत्पर्य्यायः । वृतिः २ । इत्यमरः । ३ । २ । ८ ॥ द्वे वेष्टने । प्राथेनाविशेषे इत्यन्ये । इति भरतः ॥ देवाद्- वृवः । देवसकाशात् याचितः । उक्तञ्च । “तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः ॥” इति च भरतः ॥ जामाता । (यथा, रघुः । ६ । ८६ । “प्रमुदितवरपक्षमेकतस्तत् क्षितिपतिमण्डलमन्यतो वितानम् ॥”) षिड्गः । इति मेदिनी । रे, ६२ ॥ गुल्गुलुः । इति शब्दरत्नावली ॥ पतिः । इति हेमचन्द्रः । ३ । १८० ॥ (निग्रहः । यथा, ऋग्वेदे । १ । १४३ । ५ । “न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ॥” “योऽग्निर्वराय वरणाय निग्रहाय शक्तो न भवति ॥” इति तद्भाष्ये सायणः ॥)

वरः, त्रि, (वृ + अप् ।) श्रेष्ठः । इत्यमरः । ३ । ३ । १७२ ॥ (यथा, विष्णुपुराणे । १ । ११ । १८ । “राजासनं राजच्छत्रं वराश्वा वरवारणाः । यस्य पुण्यानि तस्यैते मत्वैतत् शाम्य पुत्त्रक ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर नपुं।

कुङ्कुमम्

समानार्थक:कुङ्कुम,काश्मीरजन्मन्,अग्निशिख,वर,बाह्लीक,पीतन,रक्त,सङ्कोच,पिशुन,धीरन्,लोहितचन्दन

2।6।124।1।3

काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने। रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वर पुं।

वेष्टनसम्भक्तिः

समानार्थक:वर,वृत्ति

3।2।8।2।7

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , गुणः, शब्दः

वर पुं।

देवाद्वृतः

समानार्थक:वर

3।3।173।2।1

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु। देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वर नपुं।

मनाक्प्रियः

समानार्थक:वर

3।3।173।2।1

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु। देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वर वि।

श्रेष्ठः

समानार्थक:ग्रामणी,वर,उत्तर,अनुत्तर,वृष

3।3।173।2।1

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु। देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर¦ ईप्से अद॰ चु॰ उभ॰ सक॰ सेट्। वरयति ते अववरत् त।

वर¦ न॰ व्रियते वृ--कर्मणि अप् वरि--अच् वा।

१ कुङ्कुमे

२ मना-गभीष्टे अमरः
“वरं प्राणान् परित्यक्ष्ये” इति तन्त्रम्। मावे अप् अच् वा।

३ इच्छायाम्

४ याचने

५ आवरणे

६ वेष्टने च। वृ--कर्मणि अप्।

७ अभीष्टे

८ श्रेष्ठे च त्रि॰अमरः।

९ जारे

१० जामातरि शब्दर॰

११ गुग्गुलौ शब्दच॰

१२ पत्यौ च पु॰ हेमच॰।
“तपोभिरिष्यते यस्तु देवेभ्यःस वरोमतः” इत्युक्ते

१३ पदार्थे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर¦ mfn. (-रः-रा-रं)
1. Best, excellent.
2. Eldest. m. (-रः)
1. A boon, a blessing, especially in the gift of a Bra4hmana or deity.
2. Enga- ging, selecting, appointing.
3. Requesting, soliciting, especially prevailing on a person by entreaty to undertake any business.
4. Surrounding, encompassing.
5. A husband, a bridegroom.
6. A son-in-law.
7. A catamite.
8. A drug: see गुग्गुल।
9. Wish, desire.
10. A sparrow. n. Adv. (वरं) or Ind. (वरम्) Better, preferable, it would be better if. n. (-रं) Saffron. f. (-रा)
1. The three myro- balans.
2. A sort of perfume, commonly Re4nuka
4.
3. A plant, (Cissampelos hexandra.)
4. Turmeric. f. (-री)
1. Asparagus racemosus.
2. A name of CH'HA4YA4, wife of the sun. E. वृ to select, to cover, &c., aff. अप् or अच्; it is also derived from बृ, and is then written with an initial consonant: see बर; also वर् to desire, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर [vara], a. [वृ-कर्मणि अप्]

Best, excellent, most beautiful or precious, choicest, finest, royal, princely; with gen. or loc. or usually at the end of comp.; वदतां वरः R.1.59; वेदविदां वरेण 5.23;11.54; Ku.6.18; नृवरः, तरुवराः, सरिद्वरा &c.

Better than, preferable to; ग्रन्थिभ्यो धारिणो वराः Ms.12.13; Y.1.352.

रः The act of choosing, selecting.

Choice, selection.

A boon, blessing, favour (तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः); वरं वृ or याच् 'to ask a boon'; प्रीतास्मि ते पुत्र वरं वृणीष्व R.2.63; भवल्लब्धवरोदीर्णः Ku.2.32; (for the distinction between वर and आशिस् see आशिस्).

A gift, present, reward, recompense.

A wish, desire in general.

Solicitation, entreaty.

Charity, alms.

Surrounding, enclosing.

Obstructing, checking.

A bridegroom, husband; वरं वरयते कन्या; see under वधू (1) also.

A suitor, wooer.

A dowry.

A son-in-law; 'वरो जामातरि श्रेष्ठे' इति विश्वः; रथाङ्गभर्त्रे$भिनवं वराय Śi.3.36.

A dissolute man, libertine.

A sparrow.

Bdellium. -रम् Saffron; (for वरम् see separately). -Comp. -अङ्ग a. having an excellent form.

(ङ्गः) an elephant.

N. of Viṣṇu.

N. of Cupid.

a Nakṣatra year consisting of 324 days. (-ङ्गी) turmeric.

(ङ्गम्) the head; वराङ्गानि महार्हाणि धनुषा शातयामि वः Rām.1.66.1; वराङ्गमुर्व्यामपतच्चमूमुखे Mb.8.91.53.

the best part.

an elegant form.

pudendum muliebre.

green cinnamon. -अङ्गना a lovely woman; वराङ्गनासेवनमल्पभोजनम् Lakṣmīcharitra. -अन्नम् excellent dish; पक्वापक्वं दिवारात्रं वरान्नममृतोपमम् Mb.7.67.2. -अरणिः a mother; ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् Rām.7.23.22.-अर्ह a.

worthy of a boon.

very worthy, highly esteemed; -मत्कृते$द्य वरार्हायाः श्यामतां समुपागतम्(मुखम्) Mb.3.144. 11.

very expensive. -आनना a lovely-faced woman.-आजीविन् m. an astrologer. -आरुहः an ox. -आरोहa. having fine hips.

(हः) an excellent rider.

a rider on an elephant or horse.

mounting, riding. (-हा) an elegant or a beautiful woman; कामं कुरु वरा- रोहे देहि मे परिरम्भणम् Māl.6.11. -आलिः the moon.

आसनम् an excellent seat.

the chief seat, a seat of honour.

the China rose.

a cistern, reservoir.

(नः) a door-keeper.

a lover, paramour

इन्द्रः a chief, sovereign.

Indra.

(also n.) N. of a part of Bengal. -न्द्री the ancient Gaura or Gauda country. -ईश्वरः N. of Śiva. -उरुः, -रूः f. a beautiful woman (lit. having beautiful thighs). -क्रतुः an epithet of Indra. -गात्र a. fair-limbed, beautiful.

चन्दनम् a kind of sandal wood.

the pine tree. -तनु a. fairlimbed. (-नुः f.) a beautiful woman; वरतनुरथवासौ नैव दृष्टा त्वया मे V.4.22. -तन्तुः N. of an ancient sage; कौत्सः प्रपेदे वरतन्तुशिष्यः R.5.1. -त्वचः the Nimba tree. -द a.

conferring a boon, granting or fulfilling a boon; आगच्छ वरदे देवि जपे मे संनिधौ भव Sandhyā.

propitious.

(दः) a benefactor.

N. of a class of Manes.

fire for propitiatory burnt offerings. ˚चतुर्थी N. of the 4th day in the bright half of माघ, ˚हस्तः the boon-giving or beneficent hand (placed on the head of a suppliant by a deity &c.).

(दा) N. of a river; वरद वरदारोधोवृक्षैः सहावनतो रिपुः M.5.1.

a maiden, girl.

दक्षिणा a present made to the bridegroom by the father of the bride.

a term for expense incurred in fruitless endeavours to recover a loss. -दानम् the granting of a boon. -दानिक a. arising from the bestowal of a favour or boon; चतुर्दश वने वासं वर्षाणि वरदानिकम् Rām.2.17.7.-द्रुमः agallochum. -धर्मः a noble act of justice. -निमन्त्र- णम् a journey undertaken by the parents of the bride to recall the bridegroom (who pretends to go to Kāśī.).-निश्चयः the choice of a bridegroom. -पक्षः the party of the bridegroom (at a wedding); प्रमुदितवरपक्षमेकतस्तत् R.6.86. -पुरुषः the best of men; अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्यः Mk.1.3/31. -प्रद a. granting wishes. -प्रदा N. of Lopāmudrā. -प्रस्थानम्, -यात्रा the setting out of the bridegroom in procession towards the house of the bride for the celebration of marriage. -फलः the cocoa-nut tree. -बाह्लिकम् saffron. -युवतिः, -ती f. a beautiful young woman. -रुचिः N. of a poet and grammarian (one of the 'nine gems' at the court of king Vikrama; see नवरत्न; he is identified by some with Kātyāyana, the celebrated author of the Vārtikas on Pāṇini's Sūtras). -लक्षणम् the requisites of wedding. पाणिग्रहणमन्त्राश्च प्रथितं वरलक्षणम् Mb.7.55.16. -लब्ध a. received as a boon. (-ब्धः) the Champaka tree.-वत्सला a mother-in-law. -वर्णम् gold.

वर्णिनी an excellent or fair-complexioned woman; मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी Mb.1.5.23.

a woman in general.

turmeric.

lac.

N. of Lakṣmī.

of Durgā.

of Sarasvatī.

the creeper called Priyaṅgu.

a yellow pigment. -वृद्धः N. of Śiva. -शीतम् cinnamon.-सुरत a.

very wanton.

acquainted with the secrets of sexual intercourse. -स्रज् f. 'the bridegroom's garland', the garland put by the bride round the neck of the bridegroom.

वरम् [varam], ind. Rather or better than, preferably to, it is better that &c. It is sometimes used with the ablative; समुन्नयन् भूतिमनार्यसंगमाद्वरं विरोधो$पि समं महात्मभिः Ki.1.8. But it is generally used absolutely, वरम् being used with the clause containing the thing preferred, and न च, न तु or न पुनः with the clause containing the thing to which the first is preferred, (both being put in the nominative case); वरं मौनं कार्यं न च वचनमुक्तं यदनृतं ... वरं भिक्षाशित्वं न च परधनास्वादनसुखम् H.1.116; वरं प्राणत्यागो न पुनरधमानामुपगमः ibid; वरं गर्भस्रावो वरमृतुषु नैवाभिगमनम्, वरं जातप्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर्न चाविद्वान् रूपद्रविणगुणयुक्तो$पि तनयः ॥ Pt.; sometimes न is used without च, तु or पुनः; याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा Me.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर m. (fr. 1. वृ) , " environing " , " enclosing " , circumference , space , room RV. AV. TS. ( वर आ पृथिव्याः, on the wide earth)

वर m. stopping , checking RV. i , 143 , 5.

वर mf( आ)n. (fr. 2. वृ)choosing(See. पतिं-वरा, स्वयं-वरा)

वर m. " chooser " , one who solicits a girl in marriage , suitor , lover , bridegroom , husband (rarely " son-in-law ") RV. etc.

वर m. a bridegroom's friend MW.

वर m. a dissolute man(= वितor षिड्ग) L.

वर mf( आ)n. ( वर)" select " , choicest , valuable , precious , best , most excellent or eminent among( gen. loc. abl. , or comp. )or for( gen. ) S3rS. MBh. etc.

वर mf( आ)n. ( ifc. )royal , princely Ja1takam.

वर mf( आ)n. better , preferable , better than( abl. , rarely gen. )or among( abl. ) Mn. MBh. etc.

वर mf( आ)n. eldest W.

वर m. (rarely n. ; ifc. f( आ). )" act or object of choosing " , election , wish , request

वर m. boon , gift , reward , benefit , blessing , favour( वराय, वरम् आ, प्रति वरम्or वरं वरम्, " according to wish , to one's heart's content " ; मद्-वरात्, " in consequence of the boon granted by me " ; वरं-वृ, " to choose a boon " ; वरं-याच्or आ-काङ्क्ष्or ब्रूor Caus. of प्र-अर्थ्, " to prefer a request " ; वरंदा, " to grant a boon or blessing " ; वरम् प्र-दाor प्र-यम्id. ; वरं-लभ्, " to receive a boon or reward ") RV. etc.

वर m. a benefit , advantage , privilege Das3.

वर m. charity , alms VarBr2S.

वर m. a dowry Pan5cat.

वर m. a kind of grain(= वरत) Ka1tyS3r. Sch.

वर m. bdellium L.

वर m. a sparrow L.

वर m. N. of a son of श्वफल्कVP.

वर n. saffron BhP. (In comp. not always separable from 1. वर.)

वर etc. See. p. 921 , col. 1.

वर etc. See. p. 922 , col. 1 , and p. 923.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Vasu, son of Dharma and सुदेवी. M. १७१. ४६.
(II)--a son of विरक्ष. वा. ६८. ३३.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vara in the Rigveda[१] and later[२] regularly denotes a ‘wooer.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर पु.
(वृ + अप् कर्मणि, व्रियते इति वरः) वरदान (अमुक वस्तु मुझे प्राप्त हो--- से यजमान वर का चयन करता है), मा.श्रौ.सू. 1.4.2.22; इष्ट (चाहा गया) उपहार, आप.श्रौ.सू. 5.11.5। यजमान द्वारा ऋत्विज् को दिया जाने वाला उपहार, 7.21.5; सर्वोत्तम दक्षिणा का अतिक्रमण करने वाला, अर्थात् कमतर मूल्य का उपहार, आप.श्रौ.सू. 5.11.5 [द्रष्टव्य अतिवरति; पुरोहितों के वरण = चयन के समय किसी व्यक्ति की उपेक्षा करने का कार्य करता है, अर्थात् किसी की उपेक्षा करके वरण करता है, बौ.श्रौ.सू. 24.12]।

  1. i. 83, 2;
    v. 60, 4;
    ix. 101, 14;
    x. 85, 8. 9.
  2. Av. ii. 36, 1. 5. 6;
    xi. 8, 1;
    Aitareya Brāhmaṇa, iv. 7, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=वर&oldid=504118" इत्यस्माद् प्रतिप्राप्तम्