यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा, स्त्री, (व्रियतेऽनयेति वृ + “वृञश्चित् ।” उणा० ३ । १०७ । इति अत्रन् । टाप् ।) हस्ति- कक्षरज्जुः । काछदडी इति ख्याता । तत्पर्य्यायः । चूषा २ कक्ष्या ३ कक्षा ४ । चर्म्मरज्जुः । तत्- पर्य्यायः । नद्ध्री २ वद्ध्री ३ वर्द्ध्री ४ वाद्ध्री ५ । इत्यमरभरतौ ॥ (यथा, ऋग्वेदे । १० । ६० । ८ । “यथायुगं वरत्रया नह्यति धरुणायकम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा स्त्री।

गजमध्यबन्धनचर्मरज्जुः

समानार्थक:दूष्या,कक्ष्या,वरत्रा

2।8।42।1।3

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे। प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वरत्रा स्त्री।

चर्ममयरज्जुः

समानार्थक:नध्री,वर्ध्री,वरत्रा

2।10।31।1।3

नध्री वध्री वरत्रा स्यादश्वादेस्ताडनी कशा। चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा¦ स्त्री वृ--अत्रच्। हस्तिकक्षस्थरज्जौ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा¦ f. (-त्रा)
1. An elephant's or horse's leather girth.
2. A thong, a a strip of leather. E. वृञ् to cover or surround, Una4di aff. अत्रच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा [varatrā] त्रम् [tram], त्रम् [वृ-अत्रन् Uṇ.3.14]

A strap, thong, or girth (of leather); वंशः प्रांशुरसौ घुणव्रणमयो जीर्णा वरत्रा इमाः Udb.; Bhāg.8.24.45; वीततपृथुवरत्रातुल्यरूपैर्मयूखैः Śi.11.44.

The girth of an elephant or horse.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरत्रा f. a strap , thong , strip of leather RV. etc. etc. (once in BhP. 686610 त्र, prob. n. )

वरत्रा f. an elephant's or horse's girth L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varatrā in the Rigveda[१] and later[२] denotes a ‘thong’ or ‘strap.’ It was used to fasten the oxen to the yoke,[३] or perhaps to fasten the yoke to the pole.[४] Or, again, it denotes[५] the strap which was used in drawing up water from the well (Avata).

  1. iv. 57, 4 (of the plough), etc.
  2. Av. xi. 3, 10;
    xx. 135, 13.
  3. Rv. x. 60, 8;
    102, 8;
    Geldner, Vedische Studien, 2, 13.
  4. This suits x. 60, 8, rather more naturally, and is so taken by Zimmer, Altindisches Leben, 248, 249.
  5. Rv. x. 106, 5;
    Zimmer, op. cit., 156.
"https://sa.wiktionary.org/w/index.php?title=वरत्रा&oldid=504121" इत्यस्माद् प्रतिप्राप्तम्