यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्गः, पुं, (वृज्यते इति । वृजी वर्ज्जने + घञ् ।) स्वजातीयसमूहः । (यथा, रघुः । २ । ४ । “व्रताय तेनानुचरेण धेनो- र्न्यषेधि शेषोऽप्यनुयायिवर्गः ॥”) समानधर्म्मिभिः प्राणिभिरप्राणिभिरुपलक्षितं वृन्दम् । यथा कवर्गः । अत्र कत्वखत्वादिना विजातीयत्वेऽपि स्थानसाम्यमस्ति । इत्यमर- भरतौ ॥ ग्रन्थपरिच्छेदः । यथा, -- “सर्गो वर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः । उच्छ्वासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् । स्थानं प्रकरणं पर्व्वाह्रिकञ्च ग्रन्थसन्धयः ॥” इति त्रिकाण्डशेषः ॥ समानाङ्कद्वयस्य पूरणम् । तत्पर्य्यायः । कृतिः २ । वर्गे करणसूत्रं वृत्तद्वयम् । “समद्विघातः कृतिरुच्यतेऽथ स्थाप्योऽन्त्यवर्गो द्विगुणान्त्यनिघ्नः । स्वस्वोपरिष्टाच्च तथापरेऽङ्का- स्त्यक्त्वान्त्यमुत्सार्य्य पुनश्च राशिम् ॥ खण्डद्वयस्याभिहतिर्द्विनिघ्नी तत्खण्डवर्गैक्ययुता कृतिर्व्वा । इष्टोनयुग्राशिवधःकृति स्या- दिष्टस्य वर्गेण समन्वितो वा ॥” * ॥ अत्रोद्देशकः । “सखे नवानाञ्च चतुर्द्दशानां ब्रूहि त्रिहीनस्य शतत्रयस्य । पञ्चोत्तरस्याप्ययुतस्य वर्गं जानासि चेद्वर्गविधानमार्गम् ॥” न्यामः ९ । १४ । २९७ । १०००५ । एषां यथोक्तकरणेन जाता वर्गाः ८१ । १९६ । ८८२०९ । १००१०००२५ ॥ अथवा नवानां खण्डे ४ । ५ । अनयोराहतिः २० । द्बिनिघ्नी ४० । तत्खण्डवर्गैक्येन ४१ । युता जाता सैव कृति ८१ ॥ अथवा चतुर्द्दशानां खण्डे ६ । ८ । अनयोराहतिः ४८ । द्बिनिघ्नी ९६ । तत्खण्ड- वर्गौ ३६ । ६४ । अनयोरैक्येन १०० । युता जाता सैव कृतिः १९६ ॥ अथवा खण्डे ४ । १० । तथापि सैव कृतिः १९६ ॥ अथवा राशिः २९७ ॥ अयं त्रिभिरूनः पृथग्युतश्च २९४ । ३०० । अनयोर्घातः ८८२०० । त्रिवर्ग ९ युतो जातो वर्गः स एव ८८२०९ ॥ एवं सर्व्वत्रापि इति लीलावत्यां वर्गः ॥ (स्त्री, अप्सरोविशेषः । यथा, महाभारते । १ । २१७ । १५ । “अप्सरास्मि महाबाहो देवारण्यविहारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महावल ॥” मुनिशापात्ग्राहरूपिणीयं अर्ज्जुनात् शाप- मुक्तासीत् । एतद्वृत्तान्तन्तु तत्रैव द्रष्टव्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ग पुं।

सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः

समानार्थक:वर्ग

2।5।41।1।1

वृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः। सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम्.।

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ग¦ पु॰ वृज--{??}।

१ {??}तीयसमूहे अमरः। यस्य{??}वर्गः पशुवर्गः। स{??}नधर्मिभिः प्राण्यप्राणिभिः कृते

२ संघे च यथा कवर्गः चवर्गः। अत्र कत्वलत्वादिना[Page4850-a+ 38] विजातीयत्वेऽपि स्थानसाम्यमस्ति।

३ ग्रन्थपरिच्छेदे यथास्वर्गवर्गः पातालवर्गः।

४ अङ्कशास्त्रोक्ते समानाङ्कद्वयस्यपरम्परगुणने यथा द्विकस्य चत्वारि, त्रिकस्य नव, चतु-ष्कस्य षोडश इत्यादि।
“स्थाप्योऽन्त्यवर्गः”
“वर्गं मूलंपदं कृतिम्” इति च लीला॰। वृज--घञ्।

५ त्यागे। ग्रन्थपरिच्छेदाश्च बहुविधाः यथा
“सर्गोवर्गपलिच्छेदोद्घाता-ध्यायाङ्कसंग्रहाः। उच्छ्वासः परिवर्त्तश्च पटलः काण्ड-मस्त्रियाम्। स्थानं प्रकरणं पर्वाह्णिकञ्च ग्रन्थसन्धयः” त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ग¦ m. (-र्गः) A class, a tribe, a multitude of similar things, whether animate or inanimate; as Ka-varga, the class of guttural letters; Tri-varga, a class of three objects, (as love, duty, and wealth); the S4udra-varga, the S4udra tribe.
2. A chapter, a book, a section.
3. A square number, (in arithmetic.)
4. Strength. E. वृज् to quit, to except, (any thing else), aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्गः [vargḥ], [वृज्-घञ्]

A class, division, group; company, society, tribe, collection (of similar things); न्यषेधि शेषो- $प्यनुयायिवर्गः R.2.4; 11.7; so पौरवर्गः, नक्षत्रवर्गः &c.

A party, side; वर्गाबुभौ देवमहीधराणाम् Ku.7.53.

A category.

A class of words grouped together; as मनुष्य- वर्गः, वनस्पतिवर्गः &c.

A class of consonants in the alphabet; (as कवर्ग, चवर्ग etc.).

A section, chapter, division of a book.

Particularly, a subdivision of an Adhyāya in Ṛigveda.

The square power.

Strength.

Sphere, province.

The whole class of objects of worldly existence (धर्म, अर्थ and काम). -Comp. -अन्त्यम्, -उत्तमम् the last letter of each of the first five classes of consonants; i. e. a nasal. -अष्टकम् the eight groups of consonants i. e. the consonants collectively. -कर्मन् N. of an operation relating to square numbers. -घनः the cube of a square. ˚घातः the fifth power. -पदम्, -प्रूलम् the square root. -प्रकृतिः f. an affected square. -वर्गः the square of a square. -स्थ a. devoted to a party; partial.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ग m. (accented only in Nigh. )(fr. वृज्)one who excludes or removes or averts KaushUp.

वर्ग m. ( ifc. f( आ). )a separate division , class , set , multitude of similar things (animate or inanimate) , group , company , family , party , side (mostly ifc. e.g. चतुर्-, त्रि-व्See. ; often pl. for sg.) Ka1tyS3r. Pra1t. etc.

वर्ग m. ( esp. ) any series or group of words classified together (as मनुष्य-वनस्-पति-व्etc. ) , or a class or series of consonants in the alphabet (seven such classes being given , viz. क-वर्ग, " the class of Guttural letters " च-कार-व्, or च-व्, " the Palatals " Page924,1 ; ट-व्" the Cerebrals " ; त-व्" the Dentals " ; प-व्" the Labials " ; य-व्" the Semivowels " ; श-व्" the Sibilants " , and the aspirate ह्See. वर्ग-द्वितीयand -प्रथम) Pra1t. VarBr2S. Vop.

वर्ग m. everything comprehended under any department or head , everything included under a category , province or sphere of. VarBr2S.

वर्ग m. = त्रि-वर्ग(See. ) BhP.

वर्ग m. a section , chapter , division of a book , ( esp. ) a subdivision of an अध्यायin the ऋग्- वेद(which accord. to the mere mechanical division , contains 8 आष्टकs or 64 अध्यायs or 2006 वर्गs ; See. मण्डल)and a similar subdivision in the बृहद्-देवता

वर्ग m. (in alg. ) the square of a number Col. ( e.g. पञ्च-व्, square of five See. भिन्न-व्)

वर्ग m. = बल, strength Naigh. ii , 9

वर्ग m. N. of a country Buddh.

"https://sa.wiktionary.org/w/index.php?title=वर्ग&oldid=504132" इत्यस्माद् प्रतिप्राप्तम्