यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णनीय¦ mfn. (-यः-या-यं) To be desired, delineated, praised, &c. E. वर्ण् to colour, अनीयर् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णनीय [varṇanīya], a.

To be painted or coloured.

To be delineated, described.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णनीय mfn. to be painted or coloured or delineated or described BhP. Sa1h. Sarvad. (See. शोणित-व्).

"https://sa.wiktionary.org/w/index.php?title=वर्णनीय&oldid=240229" इत्यस्माद् प्रतिप्राप्तम्