यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ति स्त्री।

गात्रानुलेपयोग्यसुगन्धिद्रव्यम्

समानार्थक:गात्रानुलेपनी,वर्ति,वर्णक,विलेपन

2।6।133।2।2

कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः। गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तिः [vartiḥ] र्ती [rtī], र्ती f. [वृत्-इन् वा ङीप् Uṇ.4.13,135]

Anything wrapped round, a pad, roll.

An unguent, ointment, eye-salve, collyrium or any cosmetic (in the form of a ball or pill); सा पुनर्मम प्रथमदर्शनात्प्रभृत्यमृतवर्तिरिव चक्षुषोरानन्दमुत्पादयन्ती Māl.1; इयगमृतवर्तिर्नयनयोः U.1.38; कर्पूरवर्तिरिव लोचनतापहन्त्री Bv.3.16; Vb.1.

The wick of a lamp; उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते । मलीमस- मुखी वर्तिः प्रदीपशिखया यथा ॥ Māl.1.4; a lamp.

The projecting threads or unwoven ends (of a cloth). the fringe.

A magical lamp.

The protuberance round a vessel.

A surgical instrument (such as a bougie).

A streak, line.

Swelling in the throat.

A swelling formed by internal rupture.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ति or

वर्ति in comp. for वर्तिन्.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ति स्त्री.
चक्राकार चिह्न, का.श्रौ.सू. 16.3.3० (उखा के चारों अोर निर्मित)।

"https://sa.wiktionary.org/w/index.php?title=वर्ति&oldid=504144" इत्यस्माद् प्रतिप्राप्तम्