यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ध्र¦ न॰ वृध--ष्ट्रन्।

१ चर्मणि उणादिको॰।

२ चर्मरज्जौ स्त्री भरतः ङीष्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ध्रम् [vardhram], [वृध्-रन् Uṇ.2.27]

A leather strap or thong; संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः Śi.5.53;2.5;18.5.

Leather.

Lead.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ध्र m. " what is cut out or off (?) " , a strap , thong , leather band of any kind AV. S3Br.

वर्ध्र n. id. S3is3.

वर्ध्र n. leather L.

वर्ध्र n. lead L.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vardhra denotes a ‘thong’ or ‘strap’ with which a woven couch is fastened. It is mentioned in the Atharvaveda[१] and the Śatapatha Brāhmaṇa.[२]

  1. xiv. 1, 60, where the Paippalāda recension has varadhrā.
  2. v. 4, 4, 1.
"https://sa.wiktionary.org/w/index.php?title=वर्ध्र&oldid=504148" इत्यस्माद् प्रतिप्राप्तम्