यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्गु¦ पु॰ वल--संवरणे उ--गुक् च।

१ छागे

२ मनोहरे त्रि॰मेद्रि॰। सज्ञायां कन्। वल्गुक चन्दने वने पणेच न॰। चारुणि सुन्दरे च त्रि॰ अजयः। अस्यौ-ष्ठ्यादित्वमित्यन्ये।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्गु¦ mfn. (-ल्गुः-ल्गुः-ल्गु)
1. Handsome, beautiful.
2. Sweet. m. (-ल्गुः) A goat. E. वल् to surround, Una4di aff. उ, and गुक् augment.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्गु [valgu], a. [वल् संवरणे उ गुक् च Uṇ.1.19]

Lovely, beautiful, handsome, attractive; तद्वल्गुना युगपदुन्मिषितेन तावत् R.5.68; जलमड्डुकवाद्यवल्गुवल्गत्... Śi.5.29; Ki.18.11.

Sweet; आनम्य वल्गुवचनैर्विनिवारिते$पि Bv.2.136.

Precious. -adv. Beautifully, splendidly; हृदि वाचि तथान्येषां वल्गु वल्गन्ति सूक्तयः Pt.1.62. -ल्गुः A goat. -Comp. -नादa. singing sweetly. -पत्रः a kind of wild pulse.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्गु mfn. ( Un2. i , 20 ) handsome , beautiful , lovely , attractive(688221 उind. beautifully) RV. etc.

वल्गु m. a goat L.

वल्गु m. N. of one of the four tutelary deities of the बोधिtree Lalit.

वल्गु m. (prob.) N. of a place g. वरणा-दि

वल्गु n. an eyelash L.

वल्गु ind. 188221

"https://sa.wiktionary.org/w/index.php?title=वल्गु&oldid=242426" इत्यस्माद् प्रतिप्राप्तम्