यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट्, व्य, देवोद्देश्यकहविस्त्यागमन्त्रः । इत्य- मरः ॥ स्वाहा श्रौषट् वौषट् वषट् स्वधा एते पञ्चशब्दा देवहविर्द्दाने वह्निमुखहुतौ वर्त्तन्ते । देवाय हविषो दानं देवहविर्द्दानं तत्र देवा इन्द्रादयः । अत्र पितरो देवता इति स्मृतेस्ते- ऽपि देवाः हविर्द्दान इत्यनेन एते मन्त्रा इति सूचितम् । इति भरतः ॥ (यथा, ऋग्वेदे । १० । ११५ । ९ । “इति त्वाग्ने वृष्टिहोत्रस्य पुत्त्रा उपस्तुतास ऋषयोऽवोचन् । तांश्च पाहि गृणतश्च सूरीन् वषड् वषडित्यूर्ध्वासो अनक्षन् नमो नम इत्यूर्द्धासो अनक्षन् ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट् अव्य।

देवहविर्दानम्

समानार्थक:स्वाहा,श्रौषट्,वौषट्,वषट्,स्वधा

3।4।8।1।4

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट्¦ अव्य॰ वह--डषटि। देवोद्दे{??}ख्यागे अमरः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट्¦ Ind. An exclamation used on making an oblation to a deity with fire, (used with a dat.) E. वह् to bear or convey, aff. डषट् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट् [vaṣaṭ], ind. An exclamation used on making an oblation to a deity, (with dat. of the deity); इन्द्राय वषट्, पूष्णे वषट् &c. -Comp. -कर्तृ m. the priest who makes the oblation with the exclamation वषट्. -कारः the formula or exclamation वषट्. -कृत offered in fire (with वषट्); प्राज्यमाज्यमसकृद्वषट्कृतम् Śi.14.25.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वषट् ind. ( accord. to some fr. 1. वह्; See. 2. वट्and वौषट्)an exclamation uttered by the होतृpriest at the end of the sacrificial verse (on hearing which the अध्वर्युpriest casts the oblation offered to the deity into the fire ; it is joined with a dat. e.g. पूष्णे वषट्; with कृ, " to utter the exclamation वषट्") RV. VS. Br. S3rS. Mn. MBh. Pur.

"https://sa.wiktionary.org/w/index.php?title=वषट्&oldid=243161" इत्यस्माद् प्रतिप्राप्तम्