यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुरेतस्¦ m. (-ताः) Fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुरेतस्/ वसु--रेतस् m. fire or the god of fire MBh. R.

वसुरेतस्/ वसु--रेतस् m. N. of शिव(also तः-सु-वपुः) MBh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the five deities to be propitiated in installing a new image; the presiding deity is पशुप. M. २६५. ३८, ४०.

"https://sa.wiktionary.org/w/index.php?title=वसुरेतस्&oldid=504191" इत्यस्माद् प्रतिप्राप्तम्