यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वा, क सुखाप्तिगतिसेवासु । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सुखाप्तौ अक०-अन्यत्र सक०- सेट् ।) क, वापयति । इति दुर्गादासः ॥

वा, ल गमनहिंसयोः । इति कविकल्पद्रुमः ॥ (अदा०-पर०-सक०-सेट् ।) ओष्ठ्यादिरप्यय- मित्येके । गमनमिह वायुकर्त्तृकमेव । ल, वाति वायुः । हिंसनं सूचनमिति चतुर्भुजः । इति दुर्गादासः ॥

वा, व्य, (वा + क्विप् ।) विकल्पः । (यथा, मनुः । २ । ११२ । “धर्म्मार्थौयत्र न स्यातां शुश्रूषा वापि तद्बिधा । तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥”) उपमा । (इवार्थे । यथा, रघुः । १९ । ५१ । “व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्म्मपल्वलम् ॥”) वितर्कः । (यथा, महाभारते । १ । १५४ । २३ । “किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्ब्बुद्धे तरसा त्वं नराशन ! ॥”) पादपूरणम् । (यथा, रामायणे । १ । २५ । ३ । “देवासुरगणान् वापि सगन्धर्व्वोरगान् भुवि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥”) समुच्चयः । इति मेदिनी । वे, ७४ ॥ एवार्थः । इति विश्वः ॥ (यथा, किराते । ३ । १३ । “सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः ॥”)

वाः [र्], क्ली, (वार्य्यते तृषानेनेति । वृ + णिच् + क्विप् । यद्बा, “वृञ वरणे । स्वार्थिकोऽण् छान्दसः । तदन्तात् क्विप् । अणि लोपः । हल्- ङ्यादिलोपः । रेफस्य विसर्जनीयः ।” इति निघण्टौ देवराजयज्वा । १ । १२ । ८ ।) जलम् । इत्यमरः ॥ (यथा, भागवते । ३ । १३ । १६ । “सृजतो मे क्षितिर्वाभिः प्लाव्यमाना रसा- ङ्गता ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वा अव्य।

उपमा

समानार्थक:उपमा,उपमान,वा

3।3।250।2।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वा अव्य।

विकल्पः

समानार्थक:उत,नु,वा

3।3।250।2।1

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि। उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वा अव्य।

साम्यम्

समानार्थक:व,वा,यथा,तथा,इव,एवम्

3।4।9।1।2

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वा अव्य।

निश्चयार्थः

समानार्थक:एवम्,तु,पुनर्,वा,एव

3।4।15।2।4

मृषा मिथ्या च वितथे यथार्थं तु यथातथम्. स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वा¦ सुखाप्तौ अक॰ गतौ सेवने च सक॰ चुरा॰ उभ॰ सेट्। वापयति ते अवीवपत् त।

वा¦ गमने हिंसने (सूचने) च अदा॰ पर॰ सक॰ अनिट्। वाति अबासीत्।

वा¦ अव्य॰ वा--का।

१ विकल्पे

२ सादृश्ये

३ अवधारणे

४ समु-च्चये अमरः। एष्वर्थेषु गणरत्ने उदाहृतं यथा (विकल्पे)यवैर्वा व्रीहिभिर्वा यजेत। (उपमाने) सिन्धौ वाधोमण्डलं गोर्वा रसः” द्वन्द्वे (अवधारणे)
“सा वा शम्भो-स्तदीया वा मूर्त्तिर्जलमयी मम” न तृतीयेत्यर्थः। (समुच्चये)वायुर्वा दहनो वा।

५ वितर्के

६ पादपुरणे च मेदि॰

वा{??}¦ पु॰ वादरं वदरासम्बन्धिपत्रादिसादृ{??}ं ग{??}ति गम{??} वृक्षे त्रिता॰।

वा{??}¦ त्रि॰ वादे (वपादे रतः रप--क्त। अनुदिनविवाद्र-{??}[Page4877-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वा¦ r. 2nd cl. (वाति)
1. To go or move.
2. To blow, (as the wind.) With निर् prefixed,
1. To blow out, to extinguish.
2. To cool.
3. To hurt, to injure. Caus. (वापयति-ते) To cause to blow; also (वाजयति-ते) To shake.

वा¦ Ind. A particle of,:--
1. Comparison, (as, like, so;)
2. Alternative or- option, (or, either, else, sometimes.)
3. Doubt and consideration, (or, whether.)
4. Exception, (only, no other;)
5. Asseveration or confirmation, (indeed, even, very.)
6. A conjunction, (and, as well, also.)
7. An expletive. E. वा to go, aff. क्विप्, the व is some- times changed to ब, and the word is read बा |

वा(बा)ह्य¦ mfn. (-ह्यः-ह्या-ह्यं)
1. To be carried or borne.
2. Outer, external. n. (-ह्यं) A carriage, a vehicle. m. (-ह्यः) A beast of burthen, an ox, a horse, &c. E. वह् to bear, aff. ण्यत्, or वहिर् external, यञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वा [vā], ind.

As an alternative conjunction it means 'or'; but its position is different in Sanskrit, being used either with each word or assertion or only with the last, but it is never used at the beginning of a clause; cf. च.

It has also the following senses: (a) and, as well as, also; वायुर्वा दहनो वा G. M.; अस्ति ते माता स्मरसि वा तातम् U.4. (b) like, as; जातां मन्ये तुहिनमथितां पद्मिनीं वान्यरूपाम् Me.85 (v. l.); मणी वोष्ट्रस्य लम्बेते Sk.; हृष्टो गर्जति चाति- दर्पितबलो दुर्योधनो वा शिखी Mk.5.6; स्नानीयवस्त्रक्रियया पत्रोर्णं वोपयुज्यते M.5.12; Śi.3.63;4.35;7.64; Ki.3.13. (c) optionally; (in this sense mostly in grammatical rules as of Pāṇini); दोषो णौ वा चित्तविरागे P.VI.4. 99,91. (d) possibility; (in this sense वा is usually added to the interrogative pronoun and its derivatives like इव or नाम), and may be translated by 'possibly', 'I should like to know'; कस्य वान्यस्य वचसि मया स्थातव्यम् K.; परिवर्तिनि संसारे मृतः को वा न जायते Pt.1.27. (e) sometimes used merely as an expletive. (f) indeed, truly. (g) only.

When repeated वा has the sense of 'either-or,' 'whether-or'; सा वा शंभोस्तदीया वा मूर्तिर्जल- मयी मम Ku.2.6; तदत्र परिश्रमानुरोधाद्वा उदात्तकथावस्तुगौर- वाद्वा नवनाटकदर्शनकुतूहलाद्वा भवद्बिरवधानं दीयमानं प्रार्थये Ve.1; एक एक खगो मानी सुखं जीवति चातकः । म्रियते वा पिपासायां याचते वा पुरंदरम् ॥ Subhāṣ. (अथवा or, or rather, or else; see under अथ; न वा not, neither, nor; यदि वा or if; यद्वा or, or else; किं वा whether, possibly &c.; किं वा शकुन्तलेत्यस्य मातुराख्या Ś.7.2/21; को वा or के वा followed by a negative means 'everyone, all'; के वा न स्युः परिभवफला निष्फलारम्भयत्नाः Me.56.

वा [vā], I. 2 P. (वाति, वात or वान)

To blow; वाता वाता दिशि दिशि न वा सप्तधा सप्तभिन्नाः Ve.3.6; दिशः प्रसेदुर्मरुतो ववुः सुखाः R.3.14; Me.44; Bk.7.1;8.61.

To strike, hurt, injure.

To emit an odour, be diffused.

To smell. -Caus. (वापयति-ते)

To cause to blow.

(वाजयति-ते) To shake. -With आ to blow; बद्धां बद्धां भित्तिशङ्काममुष्मिन्नावानावान्मातरिश्वा निहन्ति Ki.5.36; Bk. 14.97. -प्र, वि to blow; वायुर्विवाति हृदयानि हरन्नराणाम् Ṛs. 6.23. -II. 4 P. (वायति)

To be dried up, to dry.

To be extinguished. -III. 1 U. (वापयति-ते)

To be happy.

To worship, reverence.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वा f. going

वा f. hurting

वा f. an arrow

वा f. weaving

वा ind. or (excluded , like the Lat. ve , from the first place in a sentence , and generally immediately following , rarely and only m. c. preceding , the word to which it refers) RV. etc. etc. (often used in disjunctive sentences ; वा-वा, " either " -- " or " , " on the one side " -- " on the other " ; न वा-- वाor न-- वा, " neither " -- " nor " ; वा न-वा, " either not " -- " or " ; यदि वा-वा, " whether " -- " or " ; in a sentence containing more than two members वाis nearly always repeated , although if a negative is in the first clause it need not be so repeated ; वाis sometimes interchangeable with चand अपि, and is frequently combined with other particles , esp. with अथ, अथो-, उत, किम्, यद्, यदिSee. [ e.g. अथ वा, " or else "] ; it is also sometimes used as an expletive)

वा ind. either-or not , optionally Ka1tyS3r. Mn. etc. (in gram. वाis used in a rule to denote its being optional e.g. Pa1n2. 1-2 , 13 ; 35 etc. )

वा ind. as , like(= इव) Pa1rGr2. MBh. etc.

वा ind. just , even , indeed , very(= एव, laying stress on the preceding word) Ka1tyS3r. Ka1v.

वा ind. but even if , even supposing (followed by a future) Pan5c. v , 36/37

वा ind. however , nevertheless Ba1dar. Ba1lar.

वा ind. (after a rel. or interr.) possibly , perhaps , I dare say MBh. Ka1v. etc. ( e.g. किं वा शकुन्तले-त्य् अस्य मातुर् आख्या, " is his mother's name perhaps शकुन्तला? " S3ak. vii , 20/21 ; को वाor के वाfollowed by a negative may in such cases be translated by " every one , all " e.g. के वा न स्युः परिभव-पदं निष्फला-रम्-भ-यत्नाः, " everybody whose efforts are fruitless is an object of contempt " Megh. 55 ).

वा cl.2 P. ( Dha1tup. xxiv , 42 ) वाति( pf. ववौBr. MBh. etc. ; aor. अवासीत्Br. ; fut. वास्यतिMegh. ; inf. वातुम्Hariv. ) , to blow (as the wind) RV. etc. ; to procure or bestow anything( acc. )by blowing RV. i , 89 , 4 ; to blow towards or upon( acc. ) MBh. xii , 2798 ; to emit an odour , be diffused (as perfume) S3Br. ; to smell (trans.) Vikr. iv , 41 ( v.l. ); to hurt , injure Vop. : Caus. वापयतिSee. निर्-वाand cf. वाजय: Desid. विवासतिSee. 1. वन्. ([ cf. Gk. ? for ? ; Lat. ventus ; Slav. vejati ; Goth. waian , winds ; Germ. wa7jan , woejen , wehen , Wind ; Angl.Sax. wa7wan ; Eng. wind.])

"https://sa.wiktionary.org/w/index.php?title=वा&oldid=504204" इत्यस्माद् प्रतिप्राप्तम्