यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्पटुता¦ f. (-ता) Eloquence. E. तल् added to the last; with त्व, वाक्पटुत्वं |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्पटुता/ वाक्--पटु---ता f. skill in -spspeech , eloquence Ka1v. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=वाक्पटुता&oldid=245421" इत्यस्माद् प्रतिप्राप्तम्