यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचनम्, क्ली, (वच् + णिच् + ल्युट् ।) पठनम् । यथा, -- “शुद्धे नानन्यचित्तेन पठितव्यं प्रयत्नतः । न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम् ॥” इति वाराहीतन्त्रम् ॥ तथा । “दानवाचनान्वारम्भवरणव्रतप्रमाणेषु यजमानं प्रतीयात् ॥” इति कात्यायनसूत्रम् ॥ (प्रति- पादनम् । यथा, साहित्यदर्पणे १० परिच्छेदे । “शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाच- नम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचन¦ न॰ वच--णिच्--स्वार्थे वा णिच्--ल्युट्।

१ पठने

२ कथनेच युच्। पठने स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचन¦ n. (-नं)
1. Reading, reciting.
2. Proclamation, declaration.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचनम् [vācanam], [वच्-णिच् स्वार्थे वा णिच् ल्युट्]

Reading, reciting.

Declaration, proclamation, utterance; as in स्वस्तिवाचनम्, पुण्याहवाचनम् q. q. v. v.

ना A lesson.

A chapter.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचन n. the causing to recite S3rS.

वाचन n. the act of reciting , recitation Ya1jn5. Va1ra1hi1t.

वाचन n. the act of reading Ba1lar.

वाचन n. the act of declaring or designating Sa1h.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचन न.
(वच् + णिच् + ल्युट्) मन्त्रों का वाचन करवाना, यजमान के कार्यों में एक, का.श्रौ.सू. 1.1०.12; 14.3.19 (वाजपेय)।

"https://sa.wiktionary.org/w/index.php?title=वाचन&oldid=480146" इत्यस्माद् प्रतिप्राप्तम्