यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिः, पुं, (वाति गच्छतीति । वा + “वातेर्नित् ।) उणा० ५ । ६ । इति अतिः ।) वायुः । यथा, “वातिर्वायुर्मरुद्वातः श्वसनः पवनोऽनिलः ।” इत्यमरटीकायां भरतधृतसाहसाङ्कः ॥ सूर्य्यः । चन्द्रः । यथा । वातिरादित्यसोमयोः । इति रभसः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाति¦ पु॰ वा--क्तिच्।

१ वायौ

२ सूर्य्ये

३ चन्द्रे च रभसः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिः [vātiḥ], [वा-क्तिच्]

The sun.

Wind, air.

The moon.

Comp. गः, गमः a mineralogist.

the eggplant; (वातिंगणः in the same sense).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाति m. (only L. )air , wind

वाति m. the sun

वाति m. the moon.

वाति वातुल, वतूल, वात्यetc. See. p. 935 , col. 2 etc.

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातस्यगतौ
2.3.45
पवते वाति

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाति¦ m. (-तिः)
1. The sun.
2. The moon.
3. Air, wind. E. वा to go, Una4di aff. क्तिच् |

"https://sa.wiktionary.org/w/index.php?title=वाति&oldid=504234" इत्यस्माद् प्रतिप्राप्तम्