यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादर¦ न॰ वदरायाः कार्पास्याः विकारः अण। कार्पास-{??} वस्वादौ। वदरशब्दस्य ओष्ठ्यादित्वमित्यन्ये।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादर¦ f. (-री) Made of cotton. n. (-र) Cotton cloth. E. वदर cotton, अण् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादर [vādara], a. (-री f.) Made or consising of cotton. -रा The cotton shrub. -रम् Cotton cloth.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादर रायणSee. बादर.

"https://sa.wiktionary.org/w/index.php?title=वादर&oldid=248400" इत्यस्माद् प्रतिप्राप्तम्