यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिकम्, क्ली, (वर्षासु जातमिति । वर्षा + “वर्षाभ्य- ष्ठक् ।” ४ । ३ । १८ । इति ठक् ।) त्राय- माणा । इति मेदिनी । के, १५६ ॥

वार्षिकः, त्रि, (वर्षे भवः । वर्ष + “कालात् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।) वर्षभवः । वात्स- रिकः । इति मेदिनी । के, १५६ ॥ (यथा, भागवते । ११ । ११ । ३७ । “यात्रावलिविधानञ्च सर्व्ववार्षिकपर्व्वसु ॥”) यथाच । “शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यं पठितव्यं समाहितैः ॥” इति मार्कण्डेयपुराणम् ॥ वर्षाकालोद्भवश्च ॥ (यथा, अध्यात्मरामायणे । ४ । ४ । १ । “तत्र वार्षिकदिनानि राघवो लीलया मनिगुहासु सञ्चरन् । पक्वमूलफलभोगतोषितो लक्ष्मणेन सहितोऽवसत् सुखम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक नपुं।

त्रायमाणा

समानार्थक:वार्षिक,त्रायमाणा,त्रायन्ती,बलभद्रिका

2।4।150।2।1

पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता। वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक¦ त्रि॰ वर्षे वर्षासु वा भवः ठञ्।

१ वत्सरभवे

२ वर्षा-कालभवे च।

३ त्रायमाणलतायां न॰ मेदि॰ तत्रार्थे स्त्रीराजनि॰ स्त्रीत्वे ङीप्।

४ वर्षे वर्षे कर्त्तव्यायां पूजायांस्त्री ङीप्।
“शरत्काले महापूजा क्रियते या च वा-र्षिकी” देवीमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक¦ mfn. (-कः-की-कं)
1. Yearly, annual, or belonging to a year.
2. Growing, &c. in the rainy season, or fit for or suited to it, &c.
3. Lasting for one year. n. (-कं) A drug, commonly Tra4yama4na
4. E. वर्ष rains, or a year, and ठक् or ठञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक [vārṣika], a. (-की f.) [वर्षे वर्षासु वा भवः ठञ्]

Belonging to the rains or rainy season; पूर्वो$यं वार्षिको मासः श्रावणः सलिलागमः । प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः ॥ Rām.4.26.14; वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ R. 4.16.

Annual, yearly.

Lasting for one year; मानुषाणां प्रमाणं स्याद् मुक्तिर्वै दशवार्षिकी; so वार्षिकमन्नम् Y.1.124; Mb.12.168.32. -कम् N. of a medicinal plant (त्राय- माणा). -की A river, the water of which lasts the whole year; नदी भविष्यसि ... वार्षिकी नाष्टमासिकी Mb.5.186.36.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक mf( ई)n. belonging to the rainy-season , rainy AV. etc. etc. (with आपस्f. pl. rain-water , with धनुस्n. a rainbow)

वार्षिक mf( ई)n. growing in the rainy season or fit for or suited to it W.

वार्षिक mf( ई)n. others " a river , the water of which lasts the whole year , i.e. does not dry up in the hot season "

वार्षिक mf( ई)n. having water only during the rains (as a river) MBh. (See. वार्षिको-दक)

वार्षिक mf( ई)n. versed in calculating the rainy season g. वसन्ता-दि

वार्षिक mf( ई)n. sufficient or lasting for a year Ya1jn5. MBh. etc.

वार्षिक mf( ई)n. yearly , annual Gaut. Pur.

वार्षिक mf( ई)n. ( ifc. after a numeral) lasting a certain number of years , being so many years old(See. त्रि-, पञ्च-व्etc. )

वार्षिक mn. N. of various works. Cat.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक वि.
(वर्षासु भवः, वर्षा + ठक्, वर्षाभ्यष्ठक्, पा. 4.3.18) वर्षाकालीन (वायु), मा.श्रौ.सू. 5.2.6.19।

"https://sa.wiktionary.org/w/index.php?title=वार्षिक&oldid=504269" इत्यस्माद् प्रतिप्राप्तम्