यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालखिल्यः [vālakhilyḥ], 1 See बालखिल्य; Rām.3.6.2. -ल्यम् N. of a collection of 11 hymns of the ऋग्वेद.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालखिल्य n. (also written बाल्, of doubtful derivation) N. of a collection of 11( accord. to some only 6 or 8) hymns of the ऋग्- वेद(commonly inserted after viii , 48 , but numbered separately as a supplement by some editors ; they are also called वालखिल्याः, with or scil. मन्त्राः, or ऋचः, and दशती वालखिल्यका) Br. S3rS. etc.

वालखिल्य n. ( ल्य) pl. N. of a class of ऋषिs of the size of a thumb (sixty thousand were produced from ब्रह्मा's body and surround the chariot of the sun) TA1r. MBh. Ka1v. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of a सम्हिता imparted by बाष्- kali to बालायनि and others. भा. XII. 6. ५९.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालखिल्य न.
ग्यारह (कुछ लोगों के मतानुसार 6 अथवा 8) सूक्तों का समूह, जो (सूक्त) ऋ.वे. के आठवें मण्डल के 48वें सूक्त के बाद अन्तर्निविष्ट किये जाये हैं; स्त्री. अगिन्वेदि की तीसरी तह में (लगी हुई) ईटों (65-78) का नाम, बौ.श्रौ.सू. 1०.39-4०; - ब्रा०।

"https://sa.wiktionary.org/w/index.php?title=वालखिल्य&oldid=480192" इत्यस्माद् प्रतिप्राप्तम्