यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाशी [vāśī], Ved.

Roaring, crying.

A weapon in general (such as an axe, spear &c.); also written वासी; सकीलकवचाः सर्वे वासीवृक्षादनान्विताः Mb.5.155.8.

Voice, speech.

A war-cry.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाशी f. (also written वासी; accord. to some connected with व्रश्च्)a sharp or pointed knife or a kind of axe , adze , chisel ( esp. as the weapon of अग्निor the मरुत्s , and the instrument of the ऋभुs , while the परशुor axe is that of त्वष्टृ) RV. AV. MBh.

वाशी f. sound , voice Naigh. (See. under 1. वाश).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāśī is mentioned in the Rigveda both as a weapon of the Maruts[१] and as held by the god Tvaṣṭṛ,[२] as well as in other mythical surroundings.[३] It is used, however, in the Atharvaveda[४] of the carpenter's knife; here it may mean ‘awl,’ in accordance with Sāyaṇa's view.(** 5 Zimmer, Altindisches Leben, 301.

  1. i. 37, 2;
    88, 3;
    v. 53, 4.
  2. viii. 29, 3.
  3. viii. 12, 12;
    x. 53, 10;
    101, 10 (of the stones with which the Soma plant is manipulated), all doubtful passages.
  4. x. 6, 3 (where the manuscripts all have vāsyā: perhaps this is really a different word).
"https://sa.wiktionary.org/w/index.php?title=वाशी&oldid=504272" इत्यस्माद् प्रतिप्राप्तम्