यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तु, क्ली, वास्तूकशाकम् । इति राजनिर्घण्टः ॥

वास्तु, क्ली पुं, (वसन्ति प्राणिनो यत्र । वस निवासे + “वसेरगारे णिच्च ।” उणा० १ । ७० । इति तुण् । स च णित् ।) गृहकरणयोग्यभूमिः । तत्- पर्य्यायः । वेश्मभूः २ । इत्यमरः ॥ पोतः ३ वाटी ४ । इति जटाधरः ॥ वाटिका ५ गृहपोतकः ६ । इति शब्दरत्नावली ॥ वास्तुकरणप्रमा- णादिर्यथा, -- श्रीहरिरुवाच । “वास्तु संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् । ईशानकोणादारभ्य ह्येकाशीतिपदे यजेत् ॥ ईशाने च शिरःपादौ नैरृतेऽग्न्यनिले करौ । आवासवासवेश्मादौ पुरे ग्रामे बणिक्पथे ॥ प्रासादारामदुर्गेषु देवालयमठेषु च । द्वात्रिंशत्तु सुरान् वाह्ये तदन्तश्च त्रयोदश ॥ ईशश्चैवाथ पर्ज्जन्यो जयन्तः कुलिशायुधः । सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव च ॥ पूषा च वितथश्चैव गृहक्षेत्रयमावुभौ । गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः । असुरः शेषपापौ च रोगोऽहिर्मुख्य एव च ॥ भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा । बहिर्द्बात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥ ईशानादिचतुष्कोणसंस्थितान् पूजयेद्बुधः । आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥ मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगान् । देवानेकोत्तरानेतान् पूर्ब्बादौ नामतः शृणु ॥ जीर्णोद्धारे तथोद्याने तथा गृहनिवेशने । द्वाराभिवर्द्धने तद्वत् प्रासादेषु गृहेषु च ॥ वास्तूपशमनं कुर्य्यात् पूर्ब्बमेव विचक्षणः । एकाशीतिपदं लेख्यं लेखकैर्वास्तुपिष्टकैः । होमस्त्रिमेखले कार्य्यः कुण्डे हस्तप्रमाणके ॥” विश्वकर्म्मा । “खाताधिके भवेद्रोगी हीने धेनुधनक्षयः । वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ॥ मेखलारहिते शोको ह्यधिके वित्तसंक्षयः । भार्य्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् । अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्ज्जितम् ॥” वशिष्ठसंहितायाम् । “तस्मात् सम्यक् परीक्ष्यैवं कर्त्तव्यं शुभवेदिकम् ।” एवंविधकुण्डासम्भवे क्रियासारः । “कुण्डमेवंविधं न स्यात् स्थण्डिलं वा समा- श्रयेत् ॥” मत्स्यपुराणम् । “यवैः कृष्णतिलैस्तद्बत् समिद्भिः क्षीरसम्भवैः । पालाशैः खादिरैरापामार्गोडुम्बरसम्भवैः ॥ कुशदूर्व्वामयैर्व्वापि मधुसर्पिःसमन्वितैः । कार्य्यस्तु पञ्चभिर्विल्वैर्विल्वबीजैरथापि वा । होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे वलिं हरेत् ॥” अत्र होमे मन्त्रानाह विष्णुधर्म्मोत्तरम् । “वास्तोष्पतेन मन्त्रेण यजेच्च गृहदेवताम् ।” वास्तोष्पतेन वास्तोष्पतिदैवतेन पञ्चमन्त्रेण । वलिद्रव्यञ्च पायसं प्रागेव लिखितम् ॥ * ॥ ब्रह्मस्थाने ततः कुर्य्याद्वासुदेवस्य पूजन- मित्यादि । सुवर्णं गां वस्त्रयुगमाचार्य्याय निवे- दयेत् । इत्यन्तमत्रापि बोध्यम् कल्पतरौ मत्स्य- पुराणम् । “ततः सर्व्वौषधिस्नानं यजमानस्य कारयेत् । द्विजांश्च पूजयेद्भक्त्या ये चान्ये गृहमागताः ॥ एतद्बास्तूपशमनं कृत्वा कर्म्म समाचरेत् । प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने ॥ पुरवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये । इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् ॥” इति मत्स्यपूराणे उपक्रमोपसंहारयोर्वास्तूप- शमनत्वेनाभिधानात् वास्तूपशमनं कर्म्मणो नामधेयं इति तेनैवोल्लेखः सर्व्वदोषापनुत्तये इति श्रुतेश्च वास्तुसर्व्वदोषापनोदनं फलं संकल्पे तु तदुल्लेखः कार्य्यः । एतत्तु प्रारम्भप्रवेशान्य- तरस्मिन्नवश्यं कर्त्तव्यम् । आवश्यकत्वे प्रमाणं प्रागेवोक्तम् । इति श्रीरघुनन्दनभट्टाचार्य्यविर- चितं वास्तुयागतत्त्वं समाप्तम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तु पुं-नपुं।

गृहरचनावच्छिन्नवास्तुभूमिः

समानार्थक:वेश्मभू,वास्तु

2।2।19।2।4

क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम्. समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तु¦ पु॰ न॰ वस--तुण्। वासयोग्यभूमौ अमरः। गृहशब्दे

२६

३२ पृ॰ दृश्यम्। स्वार्थे क। स्वनामख्याते शाकेराजनि॰। तत्रार्थे न॰ भावप्र॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तु¦ mn. (-स्तुः-स्तु)
1. The site of a habitation.
2. A house, a habitation. E. वस् to dwell, Una4di aff. तुन्, and the radical vowel made long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तु [vāstu], m., n. [वस्-तुण् Uṇ.1.77]

The site of a house, building ground, site.

A house, an abode, a dwelling-place; रवेरविषये वास्तु किं न दीपः प्रकाशयेत् Subhāṣ.

A chamber. -Comp. -कर्मन् n. house-building, architecture; वास्तुकर्मानिवेशम् Rām.1.3.16. -कालः the time suited for building a house. -ज्ञानम् architecture. -देवता, -पालः the tutelary deity of a house.-यागः a sacrifice performed on the occasion of laying the foundation of a house. -विद्या architecture. -विधानम् house-building. -शमनम्, -संशमनम्, -शान्तिः f. a religious rite performed on the occasion of laying the foundation of a new house, particularly on the occasion of entering it. -संपादनम् the preparation of a house; Ms.3.225. -स्थापनम् the erection of a house.

वास्तु [vāstu] स्तू [stū] कम् [kam], (स्तू) कम् Chenopodium Album (Mar. चाकवत).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तु n. ( m. only in BhP. )the site or foundation of a house , site , ground , building or dwelling-place , habitation , homestead , house RV. etc.

वास्तु n. an apartment , chamber VarBr2S.

वास्तु m. N. of one of the 8 वसुs BhP.

वास्तु m. of a राक्षसCat.

वास्तु (prob.) f. N. of a river MBh.

वास्तु n. the pot-herb Chenopodium Album L.

वास्तु n. a kind of grain A1pS3r. Sch. (See. -मय).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Rules of शिल्पशास्त्र. According to these कृष्ण built a city (द्वारका) in the sea. भा. X. ५०. ५०-51.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāstu : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 24, 13; all the rivers listed here by Saṁjaya are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*5th word in right half of page p440_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāstu : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 24, 13; all the rivers listed here by Saṁjaya are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*5th word in right half of page p440_mci (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तु न.
एक प्रकार के अनाज का नाम, भा.श्रौ.सू. 9.16.1527। वास्तुमय (वास्तुनः विकारः, वास्तु + मयट्) ‘वास्तु’ नामक अनाज से निर्मित, आप.श्रौ.सू. 9.14.13; (चरु) जिसमें वास्तु का अनाज समाहित हो, भा.श्रौ.सू. 9.16.16।

"https://sa.wiktionary.org/w/index.php?title=वास्तु&oldid=504282" इत्यस्माद् प्रतिप्राप्तम्