यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पतिः, पुं, (वास्तोर्गृहक्षेत्रस्य पतिरधि- ष्ठाता । “वास्तोष्पतिगृहमेधाच्छ च ।” इति निपातनात् अलुक् षत्वञ्च । यद्वा, “वास्त्वन्त- रिक्षं तस्य पतिः पाता विभुत्वेन ।” इति निघण्टुटीकायां देवराजयज्वा । ५ । ४ । ९ ।) इन्द्रः । इत्यमरः ॥ (देवतामात्रम् । यथा, भागवते । १० । ५० । ५३ । “वास्तोष्पतीनाञ्च गृहैर्वलभीभिश्च निर्म्मितम् । चातुर्व्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥” “किञ्च नगरगृहादौ वास्तोष्पतीनां देवानाञ्च गृहैर्वलभीभिश्चन्द्रमालिकाभिश्च निर्म्मितम् ॥” इति तट्टीकायां स्वामी ॥ गृहपालयितरि, त्रि । यथा, ऋग्वेदे । ७ । ५४ । १ । “वास्तोष्पते प्रतिजानीह्यस्मान् स्वावेशो अनमीवो भवानः ॥” “हे वास्तोष्पते गृहस्य पालयितर्देव त्वं अस्मान् त्वदीयान् स्तोतॄनिति प्रतिजानीहि ।” इति तद्भाष्ये सायणः ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पति पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।43।1।1

वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः। जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पति¦ पु॰

६ त॰ अलुक् समा॰।

१ इन्द्रं, अमरः

२ वास्तु-भूमिपती च।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पति¦ m. (-तिः) A name of INDRA. E. वास्तु the site of a dwelling, in the sixth case, पति master.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पतिः [vāstōṣpatiḥ], 1 N. of a Vedic deity (supposed to preside over the foundation of a house) Ṛv.7.54; वास्तोष्पतीनां च गृहैर्वलभीभिश्च निर्मितम् Bhāg.1.5.54.

N. of Indra.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तोष्पति/ वास्तोष्-पति m. (fr. वास्तोस्gen. of वास्तु+ प्)" house-protector " , N. of a deity who presides over the foundation of a house or homestead (addressed in RV. vii , 54 ) RV. AV. Pa1rGr2. Mn. BhP.

वास्तोष्पति/ वास्तोष्-पति m. N. of रुद्रTS.

वास्तोष्पति/ वास्तोष्-पति m. of इन्द्रL.

"https://sa.wiktionary.org/w/index.php?title=वास्तोष्पति&oldid=252857" इत्यस्माद् प्रतिप्राप्तम्