यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकटः, पुं, (विकटति पूयरक्तादिकं वर्षतीति । वि + कट + पदाद्यच् ।) विस्फोटकः । इति शब्दरत्नावली ॥ साकुरुण्डवृक्षः । इति राज- निर्घण्टः ॥ (धृतराष्ट्रस्य पुत्त्रविशेषः । यथा, महाभारते । १ । ६७ । ९६ । “दुर्म्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः ॥”)

विकटः, त्रि, (वि + “संप्रोदश्च कटच् ।” ५ । २ । २९ । इति कटच् ।) विशालः । (यथा, माघे । १० । ४२ । “उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् । आवरिष्ट विकटेन विवोढु- र्वक्षसैव कुचमण्डलमन्या ॥”) विकरालः । इति मेदिनी । टे, ॥ सुन्दरः । इति विश्वः ॥ दन्तुरः । इति धरणिः ॥ (यथा, मार्क- ण्डेये । ४३ । २० । “करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः । पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥”) विकृतः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकट¦ पु॰ वि + कट--अच्।

१ विस्फोटके शब्दरत्ना॰

२ साक-रुण्{??}क्षे च राजनि॰। वि + कटच्।

३ विशाले त्रि॰ मेदि॰।

४ विकृत त्रि॰ त्रिका॰

५ सुन्दरे त्रि॰ विश्वः

६ दन्तुरे त्रि॰[Page4890-a+ 38] घरणिकोषः

७ मायादेव्यां स्त्री त्रिकाण्डशेषः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकट¦ mfn. (-टः-टा-टं)
1. Large, great, broad.
2. For midable, frightful, hideous, horrible.
3. Large-toothed.
4. Beautiful, pleasing.
5. Changed in form or appearance.
6. Obscure, obsolete. n. (-टं) A boil, a tumour. f. (-टा) A female divinity peculiar to the Baud'dhas. E. वि implying separation or expansion, कट् to go or be, aff. अच्, or with कटच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकट [vikaṭa], a.

Hideous, ugly.

(a) Formidable, frightful, horrible, dreadful; पृथुललाटतटघटितविकटभ्रूकुटिना Ve.1; विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् Gīt.4. (b) Fierce, savage.

Great, large, broad, spacious, wide; जृम्भाविटम्बि विकटोदरमस्तु चापम् U.4.3; आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या Śi.1.42;13.1; Māl.7.

Proud, haughty; विकटं परिक्रामति U.6; Mv.6.32.

Beautiful; Mk.2; किन्नरीविकटगीतिझङ्कृतिः N.18.19; cf. 'विकटः सुन्दरे प्रोक्तो विशालविकरालयोः' Viśwakośa.

Frowning.

Obscure.

Changed in appearance.

Large-toothed. -टः N. of Gaṇeśa; लम्बोदरश्च विकटो विघ्ननाशो विनायकः Gaṇeśa S.

टम् A boil, tumour.

Sandal.

White arsenic.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकट/ वि--कट mfn. (for 2. See. s.v. ) having no mat , without a mat MW.

विकट/ वि-कट mf( आor ई)n. (prob. Prakrit for वि-कृतSee. उत्-, प्र-क्etc. ; for 1. वि-कटSee. p. 949 , col. 3) having an unusual size or aspect , horrible , dreadful , monstrous , huge , large , great RV. etc. (693797 अम्ind. terribly)

विकट/ वि-कट mf( आor ई)n. unusually handsome R. Chandom.

विकट/ वि-कट mf( आor ई)n. large-toothed L.

विकट/ वि-कट mf( आor ई)n. knitted (as brows) , frowning Prab.

विकट/ वि-कट mf( आor ई)n. obscure , obsolete W.

विकट/ वि-कट m. a kind of plant or fruit L.

विकट/ वि-कट m. N. of a son of धृत-राष्ट्रMBh.

विकट/ वि-कट m. of one of the attendants of स्कन्दib.

विकट/ वि-कट m. of a राक्षसL.

विकट/ वि-कट m. of a mythical person Katha1s.

विकट/ वि-कट m. of a goose ib. Pan5cat.

विकट/ वि-कट m. N. of the mother of गौतमबुद्धL.

विकट/ वि-कट m. of a female divinity peculiar to Buddhists W.

विकट/ वि-कट m. of a राक्षसीR.

विकट/ वि-कट n. (only L. )white arsenic

विकट/ वि-कट n. sandal

विकट/ वि-कट n. a peculiar attitude in sitting , a boil , tumour

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वानर chief. Br. III. 7. २३२ and २३८.
(II)--a commander of भण्ड. Br. IV. २१. ७८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIKAṬA I : A brother of Prahasta. (See under Akampana).


_______________________________
*4th word in right half of page 854 (+offset) in original book.

VIKAṬA II : A character in the story of Pañcatantra. (See under Pañcatantra).


_______________________________
*5th word in right half of page 854 (+offset) in original book.

VIKAṬA III : (VIKAṬĀNANA). One of the hundred sons of Dhṛtarāṣṭra. In the Bhārata-battle, fourteen sons of Dhṛtarāṣṭra joined together and wounded Bhīmasena. Vikaṭa was one of them. This Vikaṭa was killed by Bhīmasena. (Mahābhārata, Karṇa Parva, Chapter 51).


_______________________________
*6th word in right half of page 854 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विकट&oldid=437190" इत्यस्माद् प्रतिप्राप्तम्