यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थनम्, क्ली, (विकत्थ्यते इति । वि + कत्थ श्लाघा- याम् + भावे ल्युट् ।) मिथ्याश्लाघा । यथा, -- “श्लाघा प्रशंसार्थवादः सा तु मिथ्याविकत्थनम् ॥” इति हेमचन्द्रः ॥ (यथा, भागवते । १ । १५ । १९ । “शय्यासनाटनविकत्थनभोजनादि- ष्वैकाद्बयस्य ऋतवानिति विप्रलब्धः ॥” विकत्थते आत्मानमिति । वि + कत्थ + ल्युः । आत्मश्लाघाकारिणि, त्रि । यथा, महाभारते । २ । ७३ । ३२ । “असूयितारं द्बेष्टारं प्रवक्तारं विकत्थनम् । भीमसेननियोगात्ते हन्ताहं कर्णमाहवे ॥” * ॥ स्त्री, वि + कत्थ + णिच् + युच् । टाप् । आत्म- श्लाघा । यथा, विख्यातविजयनाटके । २ । “सम्भवोक्तापि शक्तानां न प्रशस्ता विकत्थना । शरदीयघनध्वानैर्व्वाचोभिः किं भवादृशाम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थन¦ न॰ वि + कत्थ--ल्युट्। आत्मश्लाघायाम् हेमच॰। कर्त्तरि युच् तत्कर्त्तरि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थन¦ mfn. (-नः-ना-नं)
1. Speaking idly.
2. Praising ironically.
3. Vaunting, boastful. n. (-नं)
1. Irony, ironical or unmerited praise.
2. Praise in general.
3. Assigning anything to an unreal origin.
4. Boasting.
5. Repeating, proclaiming. E. वि implying difference or extension, and कत्थन praising.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थन [vikatthana], a.

Boasting, swaggering, vaunting, bragging; विद्वांसो$प्यविकत्थना भवन्ति Mu.3; R.14.73.

Praising ironically.

नम् Vaunting, boasting.

Irony, false praise.

Praise.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थन/ वि- mfn. boasting , a boaster , braggart MBh. R. etc.

विकत्थन/ वि- mfn. praising ironically W.

विकत्थन/ वि- n. and f( आ). the act of boasting or vaunting or praising MBh. Das3. Katha1s. etc.

विकत्थन/ वि- n. irony W.

"https://sa.wiktionary.org/w/index.php?title=विकत्थन&oldid=504294" इत्यस्माद् प्रतिप्राप्तम्