यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्णः, पुं, दुर्य्योधनपक्षीयशूरः । यथा, -- “अश्वत्थामा विकर्णञ्च सोमदत्तिर्जयद्रथः । अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥” इति भगवद्गीतायाम् १ अध्यायः ॥ (विगतौ कर्णौ यस्येति विग्रहे कर्णरहिते, त्रि ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्ण¦ mfn. (-र्णः-र्णी-र्णं) Ear-less. m. (-र्णः) One of the KURU4 princes.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्णः [vikarṇḥ], N. of a Kuru prince; Bg.1.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्ण/ वि--कर्ण mfn. (prob.) having large or divergent ears AV.

विकर्ण/ वि--कर्ण mfn. having no ears , earless , deaf Pan5cat.

विकर्ण/ वि--कर्ण m. a kind of arrow MBh.

विकर्ण/ वि--कर्ण m. N. of a son of कर्णHariv.

विकर्ण/ वि--कर्ण m. of a son of धृत-राष्ट्रMBh.

विकर्ण/ वि--कर्ण m. ( pl. )of a people ib.

विकर्ण/ वि--कर्ण n. N. of a सामन्A1rshBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an ally of युधिष्ठिर: took active part in his राजसूय. भा. X. ७५. 6. [page३-213+ २९]
(II)--a brother of बलाहक and a commander of भण्ड: भेरुण्ड was his riding animal. Br. IV. २४. 9 and ४९.
(III)--the first of the two sons of खशा (s.v.); the most terrible and terror striking; with four hands, four feet and two ways of moving, etc. वा. ६९. ७६-79.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vikarṇa  : m. (pl.): Name of a people.

On the second day of war, Duryodhana, supported by Vikarṇas and others, offered protection to the army of Śakuni in the Mahāvyūha of Kauravas (aśvātakair vikarṇaiś ca) 6. 47. 10, 15-16.


_______________________________
*1st word in right half of page p861_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vikarṇa  : m. (pl.): Name of a people.

On the second day of war, Duryodhana, supported by Vikarṇas and others, offered protection to the army of Śakuni in the Mahāvyūha of Kauravas (aśvātakair vikarṇaiś ca) 6. 47. 10, 15-16.


_______________________________
*1st word in right half of page p861_mci (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्ण वि.
(विपरीताः कर्णाः यस्य) अपसारी (भिन्न दिशाओं में) कानों वाला (आश्विन-प्याला), मा.श्रौ.सू. 2.3.1.15 (सोम) = विकर्णपात्र; एक साम का नाम, पञ्च.ब्रा. 4.6.15 आर्चिक 5.2 पर।

"https://sa.wiktionary.org/w/index.php?title=विकर्ण&oldid=480203" इत्यस्माद् प्रतिप्राप्तम्