यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकल्पः, पुं, (विरुद्धं कल्पनमिति । वि + कृप + घञ् ।) भ्रान्तिः । (यथा, देवीभाग- वते । १ । १९ । ३२ । “विकल्पोपहतस्त्वं वै दूरदेशमुपागतः । न मे विकल्पसन्देहो निर्व्विकल्पोऽस्मि सर्व्वथा ॥”) कल्पनम् । इति मेदिनी । पे, ॥ (यथा, भाग- वते । ५ । १६ । २ । “तत्रापि प्रितव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धवः उपकॢप्ताः । यत एतस्याः सप्त- द्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचितः ॥” संशयः । यथा, रघुः । १७ । ४९ । “रात्रिन्दिवविभागेषु यथादिष्टं महीक्षिताम् । तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥” नानाविधः । यथा, मनुः । ९ । २२८ । “प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः । तस्य दण्डविकल्पः स्याद्तथेष्टं नृपतेस्तथा ॥”) विविधकल्पः । स च द्विविधः । व्यवस्थितः । एच्छिकश्च । सोऽप्याकाङ्क्षाविरहे युक्तः । तथा च भविष्ये । “स्मृतिशास्त्रे विकल्पस्तु आकाङ्क्षापूरणे सति ॥” इच्छाविकल्पेऽष्टदोषाः । यथा, -- “प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना । प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता ॥” व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते । तत्र व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः । अप्रतीतयवाप्रामाण्यपरिकल्पनम् । इदन्तु पूर्ब्ब- स्मात् पृथक् वाक्यं अन्यथा समुच्चयेऽपि याग- सिद्धिः स्यात् । अतएव विकल्पे न उभयः शास्त्रार्थ इत्युक्तम् । प्रयोगान्तरे यवे उपा- दीयमाने परित्यक्तयवप्रामाण्योज्जीवनं स्वीकृत- यवाप्रामाण्यहानिरिति चत्वारो दोषाः । एवं व्रीहावपि चत्वारः । इत्यष्टौ दोषा इच्छा- विकल्पे । तथा चोक्तम् । “एवमेवाष्टदोषोऽपि यद्व्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते ॥” इति ॥ एकार्थतया विविधं कल्प्यते इति विकल्पः । तस्मादष्टदोषभिया उपोष्य द्वे तिथी इत्यत्र न इच्छाविकल्पः किन्तु व्यवस्थितविकल्पः । इत्येकादशीतत्त्वम् ॥ (अवान्तरः कल्पः । यथा, भागवते । २ । ८ । ११ । “यावान् कल्पो विकल्पो वा यथा कालोऽनु- मीयते ॥” देवता । यथा, भागवते । १० । ८५ । ११ । “वैकारिको विकल्पानां प्रधानमनुशायि- नाम् ॥” “विविधं आधिदैवाध्यात्माधिभूतभेदेन कल्प्यन्ते इति विकल्पा देवास्तेषां कारणं वैकारिकः सात्त्विकोऽहङ्कारश्च त्वम् ॥” इति तट्टीकायां स्वामी ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकल्प¦ पु॰ विभिन्नः कल्पः।

१ म्रान्तिज्ञाने

२ कल्पने मेदि॰

३ विविधकल्पने

४ संसर्गारोपणे,

५ पक्षतः प्राप्तौ च। विकल्पश्च द्विविधः व्यवस्थितः ऐच्छिकश्च। सोऽप्या-काङ्क्षाविरहे युक्तः तथा च भविष्ये
“स्मृतिशास्त्रेविकल्पस्तु आकाङ्क्षापूरणे सति”। इच्छाविकल्पेऽष्ट-दोषः यथा
“प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना। प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता”। ब्रीहिभिर्य-जेत यवैर्यजेत” इति श्रूयते। तत्र ब्रीहिप्रयोगे प्रतीत-यवप्रामाण्यपरित्यागः। अप्रतीतयवाप्रमाण्यपरि-कल्पनम्। इदन्तु पूर्वस्मात् पृथक् वाक्यम् अन्यथा ममुच्च-येऽपि यागसिद्धिः स्यात्। अतएव विकल्पे न उभयम्शास्त्रार्थ इत्युक्तम्। प्रयोगान्तरे यवे उपादीयमानेपरित्यक्तयवप्रामाण्योज्जीवनं स्वीकृतयवाप्रामाण्य-हानिरिति चत्वारो दोषाः। एवं व्रीहावपि चत्वारःइत्यष्टौ दोषा इच्छाविकल्पे। तथा चोक्तम्।
“एवमेवाष्ट-दोषाश्च यद् ब्रीहियववाक्ययोः। विकल्प आश्रितस्तत्रगतिरन्था न विद्यते” इति। विविधं कल्प्यते इति वि-कल्पः। तस्मादष्टदोषभिया उपोष्य द्वे तिथी इत्यत्र नइच्छाविकल्पः किन्तु व्यवस्थितविकल्पः” एता॰ त॰ रघु॰। पातञ्जलोक्तेः

६ चित्तवृत्तिभेदे यथा
“शब्दज्ञानानुपाती-वस्तुशून्यो विकल्पः” सू॰।
“स न प्रमाणोपारोही न विपर्य्ययोपारोही वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्न्थनिबन्धनो व्यवहारो दृश्यते। तद् यथा चैतन्य पुरुषस्यस्वरूपमिति यदा चितिरेव पुरुषः तदा किमत्र केन[Page4890-b+ 38] व्यपदिश्यते भवति च व्यपदेशे वृत्तिः यथा चैत्रस्य गौ-रिति। तथा प्रतिषिद्धवस्तुधर्मा विष्क्रियः पुरुषः। तिष्ठति वाणः स्थास्यति स्थित इति गतिनिवृत्तौ धात्वर्थ-मात्रं गम्यते। तथानुत्पात्तधर्मा पुरुष इति उत्पत्ति-धर्मखाभावमात्रमवगम्यते न पुरुषान्वयी धर्मः तस्माद्वि-कल्पितः स धर्मस्तेन चास्ति व्यवहार इति। भा॰
“ननु शब्दज्ञानानुपाती चेदागमपमाणान्तर्गतो विकल्पप्रसज्येत निर्वस्तुकत्वे वा विपर्य्ययः स्यादित्यत” आह। स नेति। न प्रमाणविपर्य्ययान्तर्गतः कस्माद् यतोवस्तुशून्यत्वेपीति प्रमाणान्तर्गतिं निषेधयति। शब्द-ज्ञानमाहात्म्यनिबन्धन इति विपर्य्ययान्तर्गतिम्”। त-दुक्तं भवति क्वचिदभेदे भेदमारोपयति क्वचित् पुन-र्भिन्नानामभेदं ततो भेदस्याभेदस्य च वस्तुतोऽभावात्तदाभासो विकल्पो न प्रमाणं नापि विपर्य्ययो व्यव-हाराविसंवादादिति। शास्त्रप्रसिद्धमुदाहरणमाहतद् यथेति। किं विशेष्यं केन व्यपदिश्यते विशेष्यते,नाभेदे विशेष्यविशेषणभावो न हि गवा गौर्विशेष्यते। किन्तु भिन्नेन चैत्रेण तदिदामाह। भवति च व्यप-देशे वृत्तिः। व्यापदेश्यव्यापदेशकयोर्भावो व्यपदेशे वि-शेषणविशेष्यभाव इति यावत् तस्मिन् वृत्तिर्वाक्यस्य,यथा चैत्रस्य गौरिति। शास्त्रीयमेवोदाहरणान्तरं स-मुच्चिनीति तथेति प्रतिषिद्धवस्तुनः पृथिव्यादेः धर्मःपरिस्पन्दो यस्य स तथोक्तः कोऽसौ निष्क्रियः पुरुषः। न खलु साङ्ख्यीये राद्धान्तेऽभावो नाम कश्चिदस्ति वस्तुधर्मो येन पुरुषो विशेष्येतेत्यर्थः। क्वचित् पाठं प्रति-मिद्धवस्तुधर्मा इति तस्यार्थः प्रतिषेधव्याप्त्या प्रति-षिद्धाभावो न वस्तुधर्माणां तद्व्यप्यता भावाभावयोरसम्बन्धाटथ च तथा प्रतीतिरिति। लौकिकमुदाहरणमाहतिष्ठति वाण इति। पचति भिनत्तीत्यत्र पूर्वापरीभूतयापाकादिक्रिययेव स्थानक्रियया वाणाद्भिन्नया वाणस्यव्यपदेश इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। गतिनिवृत्तिरेव तावत् कल्पिता तस्या अभावरूपत्वम्। तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः। अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते न पुरुषाद् व्यतिरिक्तो धर्मः कश्चिदित्युदाहरणा-{??}रमाह। तथानुत्पत्तिधर्मेति। प्रमाणविपर्य्यया-भ्यामन्या न विकल्प वृत्तिरितिवादिनो वहवः प्रति-पेदिरे तत्पतिबोधनायोदाहरणप्रपञ्च” विव॰। [Page4891-a+ 38]

७ ज्ञाने प्रकारतारूपविषयताभेदे यथा सविकल्पकं सप्रका-रताकं ज्ञानम्। निर्विकल्पकं निष्प्रकारताकं ज्ञानमित्मादि

८ वैचित्र्ये तस्य क्वचित् सत्त्वं क्वचिदसत्त्वम्। यथा
“साध्यदृष्टान्तयोर्धर्मविकल्पात्” गौ॰ सू॰ वृत्तौ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकल्प¦ m. (-ल्पः)
1. Error, ignorance, mistake.
2. Alternative, option.
3. Doubt, indecision.
4. (In rhetoric,) Antithesis of opposites.
5. (In grammar, &c.,) Admission of more than one form or rule.
6. Device. E. वि distinction, and कल्प making, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकल्पः [vikalpḥ], 1 Doubt, uncertainty, indecision, hesitation; तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः R.17.49.

Suspicion; Mu.1.

Contrivance, art; मायाविकल्परचितैः R.13.75.

Option, alternative (in gram.); तुल्यार्थयोर्हि तुल्यविषययो- र्विकल्पो भवति न नानार्थयोः ŚB. on MS.1.6.33.

Sort, variety; दण्डविकल्पः Ms.9.228; भूषणानां विकल्पम् Me.76.

An error, a mistake, ignorance.

Distinction; एवं सुरासुरगणाः समदेशकालहेत्वर्थकर्ममतयो$पि फले$विकल्पाः Bhāg.8.9.28.

A division of Kalpa; यावान् कल्पो विकल्पो वा यथा कालो$नुमीयते Bhāg.2.8.12.

A god; वैकारिको विकल्पानाम् Bhāg.1.85.11.

Origin (उत्पत्ति); आत्मा केवल आत्मस्थो विकल्पापायलक्षणः Bhāg.11.25.27.

Admission, statement.

Fancy, imagination.

Mental occupation. -Comp. -उपहारः an optional offering. -जालम् a net-like indecision, a dilemma.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकल्प/ वि--कल्प m. (for 2. See. under वि-कॢप्)an intermediate कल्प, the interval between two कल्पs.(See. ) BhP.

विकल्प/ वि-कल्प etc. See. under वि-कॢप्.

विकल्प/ वि-कल्प m. (for 1. See. p. 950 , col. 1) alternation , alternative , option S3rS. Mn. VarBr2S. etc. (694108 पेनind. " optionally ")

विकल्प/ वि-कल्प m. variation , combination , variety , diversity , manifoldness Ka1tyS3r. MBh. etc.

विकल्प/ वि-कल्प m. contrivance , art Ragh.

विकल्प/ वि-कल्प m. difference of perception , distinction Nya1yas. BhP.

विकल्प/ वि-कल्प m. indecision , irresolution , doubt , hesitation MBh. Ka1v. etc.

विकल्प/ वि-कल्प m. admission , statement BhP.

विकल्प/ वि-कल्प m. false notion , fancy , imagination Yogas. Gi1t.

विकल्प/ वि-कल्प m. calculation VarBr2S.

विकल्प/ वि-कल्प m. mental occupation , thinking L.

विकल्प/ वि-कल्प m. = कल्प-स्थानCar.

विकल्प/ वि-कल्प m. a god BhP. ( Sch. )

विकल्प/ वि-कल्प m. (in rhet. )antithesis of opposites Prata1p.

विकल्प/ वि-कल्प m. (in gram.) admission of an option or alternative , the allowing a rule to be observed or not at pleasure( वे-ति विकल्पःPa1n2. 1-1 , 44 Sch. )

विकल्प/ वि-कल्प m. a collateral form VarBr2S.

विकल्प/ वि-कल्प m. pl. N. of a people MBh. ( C. विकल्य)

विकल्प/ वि-कल्प mfn. different BhP.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vikalpa : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā… dakṣiṇā) 6. 10. 56, 5; (vikalpā mūṣakās tathā) 6. 10. 57.


_______________________________
*2nd word in right half of page p861_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vikalpa : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā… dakṣiṇā) 6. 10. 56, 5; (vikalpā mūṣakās tathā) 6. 10. 57.


_______________________________
*2nd word in right half of page p861_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विकल्प&oldid=504297" इत्यस्माद् प्रतिप्राप्तम्