यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुणः, त्रि, (विपरीतो गुणो यस्य ।) गुण- वैपरीत्यविशिष्टः । यथा, -- “यथा मनो ममाचष्ट नेयं माता तथा मम । विगुणेष्वपि पुत्त्रेषु न माता विगुणा भवेत् ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तराध्यायः ॥ (सूक्ष्मः । यथा, भागवते । ७ । ९ । ४८ । “सर्व्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत् त्वदस्त्यपि मनो वचसा निरुक्तम् ॥” गुणहीनः । यथा, शिशुपालवधे । ९ । १२ । “अवसन्नतापमतमिस्रमभा- दपदोषतैव विगुणस्य गुणः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुण¦ त्रि॰ विरुद्धो गुणोऽस्य। गुणरहिते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुण¦ mfn. (-णः-णा-णं)
1. Void of all qualities.
2. Bad, worthless, having no merit.
3. Having no string. E. वि, and गुण quality.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुण [viguṇa], a.

Destitute of merits, worthless, bad; श्रेयान्- स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् Bg.3.35; Śi.9.12; Mu. 6.11.

Destitute of qualities.

Having on string; विगुणीकृतकार्मुको$पि जेतुं भुवि जेतव्यमसौ समर्थ एव Mu.7.11.

Unfruitful; विगुणानि च पश्यन्ति Mb.12.269.37.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुण/ वि--गुण mfn. without a string(See. below)

विगुण/ वि--गुण mfn. deficient , imperfect , destitute of( comp. ) Ka1tyS3r. MBh. etc.

विगुण/ वि--गुण mfn. unsuccessful , ineffective Ra1jat.

विगुण/ वि--गुण mfn. adverse (as fortune) Pan5cat. ( v.l. )

विगुण/ वि--गुण mfn. void of qualities BhP.

विगुण/ वि--गुण mfn. destitute of merits , wicked , bad MBh. R. etc.

विगुण/ वि--गुण mfn. disordered , corrupted (as the humours of the body) Sus3r.

विगुण/ वि-गुण etc. See. p. 950 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=विगुण&oldid=255150" इत्यस्माद् प्रतिप्राप्तम्