यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षणः, पुं, (विशेषेण चष्टे धर्म्मादिमुपदि- शतीति । वि + चक्ष + “अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति कर्त्तरि युच् ।) पण्डितः । इत्यमरः ॥ (यथा रघुवंशे । ५ । १९ । “ततो यथावद् विहिताध्वराय तस्मै स्मयावेशविवर्ज्जिताय । वर्णाश्रमाणां गुरवे सवर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥”) निपुणे, त्रि । इति राजनिर्घण्टः ॥ (यथा भाग- वते । १ । ५ । १६ । “विचक्षणोऽस्यर्हति वेदितुं विभो अनन्तषारस्य निवृत्तितः सुखम् ॥” नानार्थदर्शी । यथा ऋग्वेदे । ४ । ५३ । २ “विचक्षलः प्रथयन्नापृणन्नुर्व्वजीजनत् सविता सुम्नमुक्थ्यम् ।” “विचक्षणः विविधं द्रष्टा ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।6।1।6

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण¦ पु॰ वि + चक्ष--ल्यु न ख्यादेशः।

१ पण्डिते अमरः

२ नागदन्त्यां स्त्री राजनि॰ टाप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण¦ mfn. (-णः-णा-णं)
1. Clever, able, wise, sensible.
2. Proficient, skilful. m. (-णः) A learned Bra4hman or Pan4d4it, a holy teacher. E. वि before, चक्ष् to speak, (sensibly,) and युच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण [vicakṣaṇa], a. [Uṇ.2.12 com.]

Clear-sighted, far-seeing, circumspect; सुविचक्षणः सुतः H.1.2.

Wise, clever, learned; विचक्षणः प्रस्तुतमाचचक्षे R.5.19.

Expert, skilful, able; सेवाविचक्षणहरीश्वरदत्तहस्तः R.13.39.-णः A learned man, wise man; न दत्वा कस्यचित् कन्यां पुनर्दद्याद्विचक्षणः Ms.9.71.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण/ वि- mfn. conspicuous , visible , bright , radiant , splendid RV. AV. Br. Gr2S3rS.

विचक्षण/ वि- mfn. distinct , perceptible Pa1rGr2.

विचक्षण/ वि- mfn. clear-sighted( lit. and fig. ) , sagacious , clever , wise , experienced or versed in , familiar with( loc. or comp. ) RV. etc.

विचक्षण/ वि- m. N. of a preceptor (with the patr. ताण्ड्य) VBr.

विचक्षण/ वि- m. N. of ब्रह्मा's throne KaushUp.

विचक्षण/ वि- m. N. of a female servant Viddh.

"https://sa.wiktionary.org/w/index.php?title=विचक्षण&oldid=255592" इत्यस्माद् प्रतिप्राप्तम्