यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारणीयम्, त्रि, विचार्य्यम् । विपूर्ब्बज्ञ्यन्त(णिजन्त) चरधातोरनीयप्रत्ययेन निष्पन्नम् । क्ली, शास्त्रम् । इति हेमचन्द्रः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारणीय¦ mfn. (-यः-या-यं) To be discussed or investigated. E. वि before, चर् to go, causal v., अनीयर् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारणीय/ वि- mfn. to be deliberated about , needing careful consideration Mr2icch. Ragh.

"https://sa.wiktionary.org/w/index.php?title=विचारणीय&oldid=255777" इत्यस्माद् प्रतिप्राप्तम्