यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिन्त् [vicint], 1 U.

To think, consider.

To think of, ponder over, call to mind; विचिन्तयन्ती यमनन्यमानसा Ś.4. 1.

To take into consideration, have regard to, regard; अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनः Ś.4.17.

To indend, fix upon, determine.

To devise, find out, discover.

To imagine.

To perceive, observe (Ved.).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिन्त्/ वि- P. A1. -चिन्तयति, ते, to perceive , discern , observe KenUp. ; to think of , reflect upon , ponder , consider , regard , mind , care for MBh. R. etc. ; to find out , devise , investigate MBh. Pan5cat. ; to fancy , imagine BhP.

"https://sa.wiktionary.org/w/index.php?title=विचिन्त्&oldid=256039" इत्यस्माद् प्रतिप्राप्तम्