यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छेदन¦ n. (-नं) Separating, severing, dividing. E. वि before, छिद् to cut, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छेदनम् [vicchēdanam], Cutting off, breaking &c.; see विच्छेद.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छेदन/ वि- mfn. separating , interrupting Sus3r.

विच्छेदन/ वि- n. cutting off , removal , annulment , destruction Ka1v. VarBr2S.

विच्छेदन/ वि- n. distinguishing MBh.

"https://sa.wiktionary.org/w/index.php?title=विच्छेदन&oldid=256255" इत्यस्माद् प्रतिप्राप्तम्