यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञातः, त्रि, (वि + ज्ञा + क्तः ।) ख्यातः । इत्य- मरः ॥ (विदितः । यथा, हरिवंशे । १६५ । १७ । “विज्ञातोऽसि मया चिह्नैर्विना चक्रं जना- र्द्दनः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञात वि।

प्रसिद्धः

समानार्थक:प्रतीत,प्रथित,ख्यात,वित्त,विज्ञात,विश्रुत,प्रसिद्ध

3।1।9।2।5

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञात¦ त्रि॰ वि + ज्ञा--क्त।

१ ख्याते अमरः।

२ ज्ञाते च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञात¦ mfn. (-तः-ता-तं) Celebrated, famous, known.
2. Known, under- stood. E. वि before, ज्ञा to know, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञात [vijñāta], p. p.

Known, understood, perceived.

Well-known, celebrated, famous.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञात/ वि-ज्ञात mfn. discerned , understood , known etc.

विज्ञात/ वि-ज्ञात mfn. celebrated , famous W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a जयादेव. Br. III. 3. 7: 4. 3; वा. ६६. 7.
(II)--the mind-born son of विज्ञाति. वा. २१. ५८.
(III)--a son of ब्रह्मा with मन्त्रशरीर। वा. ६७. 6.
"https://sa.wiktionary.org/w/index.php?title=विज्ञात&oldid=437262" इत्यस्माद् प्रतिप्राप्तम्