यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञानम्, क्ली, (वि + ज्ञा + ल्युट् ।) ज्ञानम् । कर्म्म । इति मेदिनी । ने, ११३ ॥ कार्म्मणम् । इति हेमचन्द्रः ॥ “मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्प- शास्त्रयोः ॥” इत्यमरः ॥ “विशेषेण सामान्येन चावबोधो मोक्षो मुक्तिः शिल्पं चित्रादिशास्त्रं व्याकरणादि । मोक्षे शिल्पे शास्त्रे च या धीः सा ज्ञानं विज्ञानञ्चो- च्यते एषा विशेषप्रवृत्तिः । अन्यत्र घटपटादौ या धीः सापि ज्ञानं विज्ञानञ्चोच्यते । एषा सामान्यप्रवृत्तिः । मोक्षे धीर्ज्ञानं विज्ञानञ्च यथा । ज्ञानान्मुक्तिरिति । सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति इति । अन्यत्र यथा । ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे इति । घटत्वप्रकारकज्ञानमिति । ये केचित् प्राणिनो लोके सर्व्वे विज्ञानिनो मता इति । ब्रह्मणो नित्यविज्ञानानन्दरूपत्वात् इति । एवं चित्रज्ञानं व्याकरणज्ञानं घटपटविज्ञानमित्या- दिकं प्रयुज्यत एव । तद्विगमे गरुत्मदादिशब्द- वत् गरुत्मच्छब्दो हि गरुडे पक्षिमात्रे च वर्त्तते । मोक्ष इति निमित्तसप्तमी मोक्षनिमित्तं शिल्पशास्त्रयोर्धोर्ज्ञानमुच्यते । तन्निमित्ततो- ऽन्यनिमित्तं या तयोर्धीः सा विज्ञानमिति केचित् । मोक्षविषया मोक्षफला धीर्ज्ञानं अन्यधीर्व्विज्ञानम् । क्वान्यत्र इत्याह शिल्प- शास्त्रयोरिति केचित् । अवबोध इत्यध्याहृत्य मोक्षविषयेऽवबोधो धीर्ज्ञानं अन्यत्र घटपटादि- विज्ञानं शिल्पशास्त्रविषये विज्ञानमिति केचित् । जानातेरनट् ज्ञानं विविधं विरूपं वा ज्ञानं विज्ञानम् ।” इत्यमरटीकायां भरतः ॥ * ॥ तत्तु ब्राह्मणस्य लक्षणविशेषः । यथा, -- “क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥” ज्ञानविज्ञानयोर्लक्षणं यथा, -- “चतुर्द्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमितरं विद्याद्येन धर्म्मो विवर्द्धते ॥ अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु । धर्म्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥ यया स देवो भगवान् विद्यते यत्र विद्यते । साक्षादेव महादेवस्तज्ज्ञानमिति कीर्त्तितम् ॥” इति कौर्म्मे उपविभागे १४ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञान नपुं।

शिल्पादिविषयकबुद्धिः

समानार्थक:विज्ञान

1।5।6।1।2

मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः। मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्.।

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञान¦ न॰ वि + ज्ञा ल्युट्।

१ ज्ञाने

२ कर्मणि मेदि॰

३ शि-[Page4898-a+ 38] ल्पादिज्ञाने अमरः।

४ वेदान्तोक्ते अविद्यावृत्तिमेदे च।

५ बौद्धमतसिद्धे आत्मरूपे ज्ञाने च।
“चतुर्दशानां विद्यानांधरणं हि यथार्थतः। विज्ञानमितरत् विद्यात् येन धर्मोविवर्द्धते” कूर्मपु॰

१४ अ॰ उक्ते

६ चतुर्दशविद्याज्ञाने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञान¦ n. (-नं)
1. Knowledge, science, learning, worldly knowledge or wisdom, that which comprehends any subject, except an under- standing of the true nature of GOD or BRAHMA, acquirable by abstract meditation and the study of the Ve4das; it is also des- cribed as conversancy with the arts of painting, &c., and with books, as the Smriti-Sha4stras or works on law, and other bran- ches of science or literature.
2. Business, employment.
3. Music. E. वि implying variety, and ज्ञान knowledge.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञानम् [vijñānam], 1 Knowledge, wisdom, intelligence, understanding; यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानशौर्यविभवार्यगुणैः समेतम् । तन्नाम जीवितमिह ... Pt.1.24;5.3; विज्ञानमयः कोशः 'the sheath of intelligence' (the first of the five sheaths of the soul).

Discrimination, discernment.

Skill, proficiency; प्रयोगविज्ञानम् Ś.1.2.

Worldly or profane knowledge, knowledge derived from worldly experience (opp. ज्ञान which is 'knowledge of Brahma or Supreme Spirit'); ज्ञानं ते$हं सविज्ञानमिदं वक्ष्याम्यशेषतः Bg.7.2;3.41;6.8; (the whole of the 7th Adhyāya of Bg. explains ज्ञान and विज्ञान).

Business, employment.

Music.

Knowledge of the fourteen lores.

The organ of knowledge; पञ्चविज्ञानचेतने (शरीरे) Mb.12.187. 12.

Knowledge beyond the cognisance of the senses (अतीन्द्रियविषय); विज्ञानं हि महद्भ्रष्टम् Rām.3.71.3.

Information; लब्धविज्ञानम् Mb.12.44.5. -Comp. -ईश्वर N. of the author of the Mitākṣarā, a commentary on Yājñavalkya's Smṛiti. -पादः N. of Vyāsa. -मातृकः an epithet of Buddha. -योगः means of arriving at correct knowledge (प्रमाण); केन विज्ञानयोगेन मतिश्चित्तं समास्थिता Mb. 14.21.11. -वादः the theory of knowledge, the doctrine taught by Buddha. -स्कन्धः one of the five स्कन्धs postulated in the Buddhistic philosophy (रूपवेदना- विज्ञानसंज्ञासंस्काराः क्षणिकविज्ञानस्कन्धे स्मृतिरनुपपन्ना ŚB. on MS.1.1.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञान/ वि-ज्ञान n. ( ifc. f( आ). )the act of distinguishing or discerning , understanding , comprehending , recognizing , intelligence , knowledge AV. etc.

विज्ञान/ वि-ज्ञान n. skill , proficiency , art Uttamac.

विज्ञान/ वि-ज्ञान n. science , doctrine Sus3r.

विज्ञान/ वि-ज्ञान n. worldly or profane knowledge ( opp. to ज्ञान, " -knknowledge of the true nature of God ") Mn. MBh. etc.

विज्ञान/ वि-ज्ञान n. the faculty of discernment or of right judgement MBh. R. etc.

विज्ञान/ वि-ज्ञान n. the organ of -knknowledge(= मनस्) BhP.

विज्ञान/ वि-ज्ञान n. ( ifc. )the understanding of (a particular meaning) , regarding as Ka1s3. on Pa1n2. 2-3 , 17 ; 66 etc.

विज्ञान/ वि-ज्ञान n. (with Buddhists) consciousness or thought-faculty (one of the 5 constituent elements or स्कन्धस्, also considered as one of the 6 elements or धातुs , and as one of the 12 links of the chain of causation) Dharmas. 22 ; 42 ; 58 (See. MWB. 102 ; 109 )

विज्ञान/ वि-ज्ञान n. N. of one who has attained to a partic. degree of emancipation Ba1dar. Sch.

"https://sa.wiktionary.org/w/index.php?title=विज्ञान&oldid=504337" इत्यस्माद् प्रतिप्राप्तम्