यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Crossed over, overpassed.
2. Subdued, over- come.
3. Effaced, rubbed out.
4. Conferred, bestowed.
5. Afforded, yielded.
6. Conveyed. E. वि before, तॄ to cross, क्त aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितीर्ण [vitīrṇa], p. p.

Crossed or passed over.

Given, bestowed, imparted; करकमलवितीर्णैः U.3.25; Śi.7.67; 17.15.

Gone down, descended; R.6.77.

Conveyed.

Subdued, ovrcome (see तॄ with वि).

Fought (as a battle).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितीर्ण/ वि-तीर्ण mfn. one who has penetrated beyond or crossed or passed or gone over or through etc.

वितीर्ण/ वि-तीर्ण mfn. remote , distant(695593 -तरmfn. more distant) Nir. viii , 9

वितीर्ण/ वि-तीर्ण mfn. given , granted , afforded , bestowed MBh. Ka1v. etc.

वितीर्ण/ वि-तीर्ण mfn. fought (as a battle) Ra1jat.

वितीर्ण/ वि-तीर्ण mfn. forgiven , pardoned Bhartr2.

वितीर्ण/ वि-तीर्ण mfn. performed , produced , accomplished Ra1jat.

वितीर्ण/ वि-तीर्ण mfn. subdued , overcome W.

वितीर्ण/ वि-तीर्ण mfn. effaced id.

"https://sa.wiktionary.org/w/index.php?title=वितीर्ण&oldid=258055" इत्यस्माद् प्रतिप्राप्तम्