यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस् पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।1।1

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

विद्वस् वि।

विदत्

समानार्थक:विद्वस्

3।3।235।2।1

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु। विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस्¦ त्रि॰ विद--क्वसु।

१ प्राज्ञे स्त्रियां ङीप् सम्प्र॰
“विदुषीमूर्ध्वनि सा विभर्त्ति यान्” नैष॰।

२ पण्डिते पु॰

३ आत्मज्ञानयुक्ते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस्¦ mfn. (-द्वान्-दुषी-द्वत्)
1. Intelligent, wise.
2. Learned. m. (-द्वान्) A sage, a seer, one who knows the true nature of the soul and of GOD. E. विद् to know, क्वसु aff. in lieu of शतृ, the usual affix of the present participle.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस् [vidvas], a. [विद्-क्वसु] (Nom. sing. m. विद्वान्; f. विदुषी; n. विद्वत्)

Knowing (with acc.); आनन्दं ब्रह्मणो विद्वान् न विभेति कदाचन; तव विद्वानपि तापकारणम् R.8.76; Ki.11.3.

Wise, learned. -m. A learned or wise man, scholar; किं वस्तु विद्वन् गुरवे प्रदेयम् R.5.18. -Comp. -कल्प, -देशीय, -देश्य a. (विद्वत्कल्प; विद्वद्देशीय,विद्वद्देश्य) slightly learned, a little learned. -जनः (विद्वज्जनः) a learned or wise man, sage.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस् mf( उषी)n. one who knows , knowing , understanding , learned , intelligent , wise , mindful of , familiar with , skilled in( acc. loc. , or comp. ) RV. etc. (See. विद्वत्-तर, विद्वत्-तम, विदुष्टर, विदुषी-तर)

विद्वस् m. a wise man , sage , seer W.

विद्वस् m. N. of a Brahman Hariv.

"https://sa.wiktionary.org/w/index.php?title=विद्वस्&oldid=260141" इत्यस्माद् प्रतिप्राप्तम्