यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधर्म [vidharma], a.

Wrong, unjust, unlawful.

र्मः Wrong, injustice.

An irreligious or unjust action done with a good intention; विधर्मः परधर्मश्च आभास उपमा छलः । अधर्म- शाखाः पञ्चेमः धर्मज्ञो$धर्मवत् त्यजेत् ॥ Bhāg.7.15.12.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधर्म/ वि--धर्म mfn. (for 2. See. वि-धृ)wrong , unjust , unlawful (also मक) MBh.

विधर्म/ वि--धर्म mfn. devoid of attributes or qualities(= निर्-गुण, said of कृष्ण) ib. ( Ni1lak. )

विधर्म/ वि--धर्म m. wrong , injustice MBh. VarBr2S. Ma1rkP.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधर्म न.
एक साम का नाम, पञ्च.ब्रा. 15.5.31 सा.वे. 1.43० पर आधृत। विधवा (विगतः धवः यस्याः) विधवा, मृतपतिका, मा.श्रौ.सू. 11.3.4 (यमलशान्ति)।

"https://sa.wiktionary.org/w/index.php?title=विधर्म&oldid=480225" इत्यस्माद् प्रतिप्राप्तम्