यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुः, पुं, (विध्यति विरहिणं विध्यते राहुणेति वा । व्यध ताडे + “पॄभिदिव्यधीति ।” उणा० १ । २४ । इति कुः ।) चन्द्रः । (यथा, -- सोमो दैवतसंयोगात् छायायोगाच्च पार्थिवात् । राहोश्च वरलब्धाद्वै प्रक्षरेदमृतं शशी ॥ स्वदोहकाले संप्राप्ते वत्सं दृष्ट्वा च गौर्यथा । स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दुः क्षरतेऽमृतम् । पितेव सूर्य्यो देवानां सोमो मातेव लक्ष्यते ॥ यथा मातुः स्तनं पीत्वा जीवन्ते सर्व्वजन्तवः । पीत्वामृतं तथा सोमात् तृप्यन्ते सर्व्वदेवताः ॥ सम्भृ तं सर्व्वयोगेषु तथायं क्षरते शशी । तं क्षरन्तं यथाभागमुपजीवन्ति देवताः ॥ तस्मिन् काले समभ्येति राहुरप्यवकर्षति । सर्व्वमर्हन्ति भागञ्च पादं पादार्द्धमेव च ॥ आक्रम्य पार्थिवी छाया यावती चन्द्रमण्डलम् । स्मृतः स भागो राहोस्तु देवभागास्तु शेषकाः ॥ तृप्तिं विधाय देवानां राहोः पर्व्वगतस्य च । चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते ॥ तिथिभागाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः । सर्व्वच्छायास्थितः कालस्तावानेव प्रकीर्त्तितः ॥ अतो राहुभुजः सोमः सोमाद्वृद्धिं दिवाकरः । पर्व्वकाले स्थितिस्त्वेवं विपरीताः पुनः पुनः ॥ अतश्छादयते राहुरभ्रवच्छशिभास्करौ । राहुरभ्रकसंस्थानः सोममाच्छाद्य तिष्ठति ॥ उद्धृत्य पार्थिवीं छायां धूममेघ इवोत्थितः । चन्द्रस्य यदवस्तब्धं राहुणा भास्करस्य च ॥ नाम्नावखण्डितं तस्य कैवल्यं व्यामलीकृतम् । कर्द्दमेन यथा वस्त्रं शुक्लमप्युपहन्यते ॥ एकोद्देशेऽथ सर्व्वद्या राहुणा चन्द्रमास्तथा । प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत् ॥ राहुयुक्तं भवेत्तद्वन्निर्म्मलं चन्द्रमण्डलम् । राहुणा छादितौ वापि दृष्ट्वा चन्द्रदिवाकरौ ॥ विप्राः शान्तिपरा भूत्वा पुनराप्याययन्ति तम् । एवं न गृह्यते सूर्य्यश्चन्द्रमास्तत्र गृह्यते ॥ अबुधास्तं न पश्यन्ति मानुषा मांसचक्षुषः । जगत्सम्मोहनं चैतत् ग्रहणं चन्द्रसूर्य्ययोः ॥” इत्याद्ये देवीपुराणे ग्रहणविकल्पः ॥ * ॥ विधोर्देवपित्राद्यन्नकारणत्वं राजयक्ष्मादिकार- णत्वञ्च कालिकापुराणे २० । २१ अध्याययोर्द्रष्ट- व्यम् ॥ * ॥ (कर्त्तरि, त्रि । यथा, ऋग्वेदे । १० । ५५ । ५ । “विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ॥” “विधुं विधातारं सर्व्वस्य युद्धादेः कर्त्तारं विपूर्ब्बो दधातिः करोत्यर्थे ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधु पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।22।1।3

विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः। पुराणपुरुषो यज्ञपुरुषो नरकान्तकः। जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः। वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

विधु पुं।

वायव्यदिशायाः_ग्रहः

समानार्थक:विधु

1।3।3।2।6

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

स्वामी : वायव्यदिशायाः_स्वामी

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

विधु पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

1।3।14।1।1

विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः। अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधु¦ पु॰ व्यध--क।

१ चन्द्रे

२ कर्पूरे

३ विष्णौ मेदि॰।

४ ब्रह्मणिशब्दर॰।

५ शङ्करे

६ राक्षसे विश्वः।

७ वायौ

८ युधि चसंक्षिप्नसा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधु¦ m. (-धुः)
1. The moon.
2. VISHN4U.
3. Camphor.
4. A name of BRAHMA
4.
5. A Ra4kshasa, a goblin.
6. An expiatory oblation. E. व्यध् to pain or hurt, Una4di, aff. कु, and the semivowel changed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधुः [vidhuḥ], [व्यध्-कुः Uṇ.1.23]

The moon; सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः K.P.1.

Comphor.

A demon, fiend.

An expiatory oblation.

N. of Viṣṇu.

N. of Brahman.

N. of Śiva.

Wind.

War, battle. -Comp. -क्षयः waning of the moon, the period of the dark fortnight of a month; प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये Ms.3.127. -दिनम् a lunar day. -पञ्जरः (also -पिञ्जरः) a scimitar, sabre. -परिध्वंसः eclipse of the moon. -प्रिया a Nakṣatra or lunar mansion. -मण्डलम् the moon's disc. -मासः a lunar month.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधु See. p. 968 , col. 2.

विधु mfn. (prob. fr. 2. विध्; for 2. वि-धुSee. वि-धू, col. 3) lonely , solitary RV. x , 55 , 5 (applied to the moon ; accord. to Sa1y. = वि-धातृ, वि-धारयितृ)

विधु m. the moon Mn. Bhartr2. Gi1t.

विधु m. ( L. also , " camphor ; N. of ब्रह्माand of विष्णु; a राक्षस; wind ; an expiatory oblation ; time ; = आयुध")

विधु m. N. of a prince VP. ( v.l. विप्र).

विधु/ वि-धु m. (for 1. See. col. 2) palpitation , throbbing (of the heart) AV. ix , 8 , 22.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of the moon; shone in ten directions having got the over-lordship of the seven worlds by तपस्। M. २३. २८-31.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vidhu seems clearly to mean (as it does in the post-Vedic language) the ‘moon’ in a passage of the Rigveda,[१] where it is alluded to as ‘wandering solitary in the midst of many’ (vidhuṃ dadrāṇaṃ samane bahūnām).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधु पु.
छिद्र, भा.श्रौ.सू. 9.4 (भाष्य - ‘छिद्रं वा’); (प्रवर्ग्य में महावीर)।

  1. x. 55, 5;
    Nirukta, xiv. 18. Cf. Hillebrandt, Vedische Mythologie, 1, 465. That the ‘many’ are the Nakṣatras is neither certain nor even probable. The stars are an adequate explanation.
"https://sa.wiktionary.org/w/index.php?title=विधु&oldid=480228" इत्यस्माद् प्रतिप्राप्तम्