यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनाशकः, त्रि, विनाशकर्त्ता । विपूर्ब्बकनशधातो- र्णक(ण्वुल्)प्रत्ययेन निष्पन्नः ॥ (यथा, महा- भारते । १२ । ९१ । ९ । “राजैव कर्त्ता भूतानां राजैव च विनाशकः । धर्म्मात्मा यः स कर्त्ता स्यादधर्म्मात्मा विना- शकः ॥”)

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनाशक¦ mfn. (-कः-का-कं) Destroying, a destroyer. E. वि before, नश् to perish, causal form, aff. वुञ् or घञ् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनाशक/ वि- mfn. (fr. Caus. ) annihilating , destroying a destroyer MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=विनाशक&oldid=261492" इत्यस्माद् प्रतिप्राप्तम्