यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोक्ति¦ स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे

४०

३ पृ॰ दृश्यम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोक्ति¦ f. (-क्तिः) The rhetorical use of the word, ‘without’ as, का निशा शशिना विना? What is the night without the moon. E. विना, उक्ति saying.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनोक्ति/ विनो f. (in rhet. )a figure of speech (using) विना( e.g. का निशा शशिना विना, " what is the night without the moon? ") Kpr.

विनोक्ति/ विनो See. under विना, p.969.

"https://sa.wiktionary.org/w/index.php?title=विनोक्ति&oldid=262431" इत्यस्माद् प्रतिप्राप्तम्